SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या त्रैमातुरः कृत्स्नजितास्त्रशस्त्रः सध्यङ रतः श्रेयसि लक्ष्मणोऽभूत् ।। 8991 पुण्यवनाय प्रयास्यतः तपोवनं गमिष्यतः । भट्टिकाव्ये-III. 13. असृष्ट यो यश्च भवेष्वाक्षीत् यः सर्वदास्मानपुषत्स्वपोषम् । महोपकारस्य किमस्ति तस्य ___ तुच्छेन यानेन वनस्य मोक्षः !! 400 ॥ वनस्येति शेषषष्ठी । न कुलक्षणा । तस्यास्तु गत्यर्थकर्मणि चतुया बाध्य. मानत्वात् । ५८६ । ध्रुवमयायेऽपादानम् (१. ४. २४) अपायो विश्लेषस्तस्मिन्साध्ये ध्रुवमवधिभूतं कारकमपादानं स्यात् : ५८७ । अपादाने पञ्चमी । (२. ३, २८) प्रामादायाति । धावतोऽधात्पतति । भट्टिकाव्ये-VIII. '70. वृक्षाद् वृक्षं परिक्रामन् रावणाद्विभ्यती भृशम् । शत्रोत्राणमपश्यन्तीमदृश्यो जनकात्मजाम् ॥ 401 ।। वृक्षात्सकाशादृक्ष परिक्रामन् । भट्टिकाव्ये--- VIII. 104. तं दृष्टाचिन्तयत्सीता हेतोः कस्यैष रावणः । अवरुह्य तरोरारादेति वानरविग्रहः ॥ 402 ।। अवरुह्य तरोरित्यपादाने पञ्चमी । माधे-XX. 15. अमनोहरतां यती जनस्य क्षणमालोकपथानभस्सदां च ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy