SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या प्राणिवजें मन्यतेः कर्मणि चतुर्थी वा स्यात्तिरस्कारे । न त्वां तृणं मन्ये तृणा वा | इयना निर्देशात्तानादिकयोगे न । अस्मिन्नेव मन्ये लो० 305. त्रिजटा राक्षसीस्कृणाय मत्वा तृणे जत्वा । ९४ चम्पूभारते - III. 41. एला लवङ्गतरुपिप्पलिका पटीरताम्बूलिकाकमुकदम्पतिभावरम्याम् । उद्यानभूमिमुपगन्न तया स पार्थः मुख्यत् पितुः परममन्यत बल्बजेभ्यः || 392 सपा इन्द्रपदं बल्वजेभ्योऽमन्यत । तानिवानादृतवान् । चम्पूभारते – VI. 66. - गन्धर्वानपि दयितांस्तृणाय मत्वा मामेव रतिविधये प्रतीक्षसे यत् । देवत्वादपि सुतनु त्वयाधुना मत्त्वं जगति महत्तरं हि क्लृप्तम् ॥ 398 || नैषधे – VI. 32. तस्माददृश्यादपि नातिचिभ्यु स्तच्छायरूपा हितमोहोला: मन्यन्त एवाहतमन्मथाज्ञाः प्राणानपि वान्सुदृशस्तृणानि ॥ 394 ॥ सुदृशः खान्प्राणान् तृणानि मन्यन्त एव । मन्यतेः कर्मणि चतुर्ष्या वैभाषिकत्वादू द्वितीया । ५८५ । गत्यर्थकर्मणि द्वितीयाचतुथ्यैौ चेष्टायामनध्वनि । ( २.३.१२ ) अत्रे गत्यर्थानां कर्मण्येते स्तश्चेष्टायाम् । ग्रामं ग्रामाय वा गच्छति । नैषघे - V. 42. वीक्षितस्त्वमसि मामथ गन्तुं तन्मनुष्य जगतेऽनुमनुष्व ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy