SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ नेमिनाथमहाकाव्यम् ] चतुर्थ सर्गः अज्ञानप्रसवा नित्य वल्लिका त्रिदिवौकसाम् । I कथ तव तयोपमा ||१२|| सर्वज्ञप्रसवे | मातः स्त्रीजातिरद्य निन्द्यापि श्लाघनीया जगत्त्रये । प्रादुरासीज्जगद्गुरु ||१३|| जातस्ते सूनुरुत्तम । यत. सर्वगुणावास वृक्षा. सुरद्रुमाः ॥ १४ ॥ पुरुषेष्वेष एवाम्ब 1 किं स्यु. सुमेरुषण्डेषु सर्वे न भेतव्य स्वया देवि । जन्म ज्ञात्वा जिनेशितुः । सूतिकर्म वय कर्तुं दिक्कुमार्य. स्म आगता || १५|| निवेद्यात्मानमेव ता परित सूतिकागृहम् । t 4 4 1 वृक्ष स्थललुलन्माल्या 'भृश "ज्ञद्भावमापन्ना मेखला किंकिणीनादवाचालजघनस्थला· अघोलोकतोऽप्यष्टावरिष्ट ता इमा अपि निवेद्य स्व प्राग्वच्च ऊर्ध्वं विचक्रिरे मेघ दीपिका वर्पन् गन्धाम्बु पाथोदो भूतले निन्ये शम ३ रजस्तापौ तमोहिम पञ्चवर्णानि पुष्पाणि कुमार्यो 'सुमनोवाट्य प्रफुल्ला " जह सवर्तवातेनायोजनादशुचीनणून् ॥१६॥ एता सहृत्य सवर्त तत्कालमिन्द्रजालवत् । निपेदुस्तत्र गायन्त्यो गुणग्रामान् जिनाम्वयो ||१७|| रत्नाभरणभूषिता । साक्षादिव मरुल्लता ॥ १८ ॥ 1 * अरिष्ट सूतिकागृहम् इति टीका । २ वि. मा प्राग्वत् ३ यो. मा.वि मा सम [ १६ समुपागमन् ||१६| सोम्यदुर्दिनम् । इव कज्जलम् ||२०| योजनावधो । इवाशुमान् ॥ २१ ॥ ववृषुस्तत । पवनप्रेरिता इव ||२२||
SR No.010429
Book TitleNeminath Mahakavyam
Original Sutra AuthorN/A
AuthorKirtiratnasuri, Satyavrat
PublisherAgarchand Nahta
Publication Year1975
Total Pages245
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy