SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ नेमिनाथमहाकाव्यम् ] द्वितीय. सर्ग: [ १५ एतानि तानि तव सुन्दरमन्दिरस्य द्वारे तथा निखिलदेव निकेतनेषु । प्राभातिकानि निनदन्ति पर.शतानि तूर्याणि देव ! जयमगलसूचकानि५६ सपदि देव ! रथागविहगमा. कथमपि व्यतिलघितरात्रयः । समधिगम्य निजप्रमदा मुदा १५ विरहिताऽरहिता ननृतुस्त राम् ।।५७।। शुकविना मरुदध्वनि लीयते तदनु चूतफलेषु निलीयते । जठरवह्निरतश्च विलीयते प्रमदया समद सह लीयते ॥५॥ नृपविशाल ! विशालसमानसा. पुरतडागतडागनिवासिन. । सवरला वरलाघवगामिनो वनमरालमराललगा ययुः ॥५६॥ पक्वान्नभेदान् वहुधोपभुज्य देवाहरन्ते परमोदकानि । समुद्गिरन्त्योऽस्फुटवर्णवाचो धनाढ्यबाला इव पक्षिमालाः ॥६०॥ राजेन्द्र ! पूर्वाचलचूलिकास्थ. सूर्योऽधुना विद्रमकिंशुकाभः । पूर्वागनाया इव भालदेशे काश्मीरलिप्तस्तिलकश्चकास्ति ॥६॥ आकण्येव मागधाना मनोज्ञाः वाचः पथ्यास्तथ्यवाग् यादवेन्द्रः। निद्रा हित्वा प्राप्य सद्य. प्रबोध भ्रश्यन्माल्य तल्पमुज्झाञ्चकार ॥२॥ इति श्रीकीतिराजोपाध्यायविरचित-श्रीनेमिनाथमहाकाव्ये प्रभातवर्णनो नाम द्वितीय. सर्ग । १५ वि. मा. मुदा
SR No.010429
Book TitleNeminath Mahakavyam
Original Sutra AuthorN/A
AuthorKirtiratnasuri, Satyavrat
PublisherAgarchand Nahta
Publication Year1975
Total Pages245
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy