SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ नेमिनाथमहाकाव्यम् ] द्वितीय. सर्ग. [ . स्वामिन्निदानी सुखतल्पगाह चतुर्दश स्वप्नवरान् ददर्श । तेपा विचारामृतमापिपासुर्युष्मन्मुखेन्दोरिति सा जजल्प । १६।। स्वप्नानथोक्तान् प्रिययावगृह्य तानीहामविक्षन्तृपतिधिया निधि । सम्प्रश्नवाक्यानि विनेयमालयोपढौकितानि प्रवरो गुरुयथा ॥२०॥ निजाननाम्भोरुहसौरभश्रिया प्रियास्यपद्म प्रतिवासयन्नथ । स्वप्नार्थमर्थ्य सुविचार्य धीरधीरिति स्फुटार्था गिरमाददे नृपः ।।२१।। चतुर्दशाना जगतामधीश्वर चतुर्दशप्राणिगणाभयप्रदम् । चतुर्दशस्वप्नविलोकनात्प्रिये चतुर्दिगिज्य प्रसविष्यसे सुतम् ।।२२।। यो मुक्तसत्पोतवया दृढासनो दोर्दण्डशुण्डोद्धृतदुष्टविष्टर । स्फुरन्मदाम्भ - कटकातिदुर्गमो हस्तीव भावी परवारणकोऽसौ ।।२३।। अलकरिष्णूग्रसमग्रयादवानपत्यरत्न शुभमेकमप्यद. । यथा वय पावनयौवन वय सर्वाञ्छरीरावयवाञ्छरीरिण. ॥२४॥ अपश्चिमो ज्ञानवता विपश्चिता धुरि स्थितस्त्यागवता महीभृताम् । पूर्वाभिधेयो युधि गौर्यशालिना भावी सुतस्ते प्रथमो यशस्विनाम् ।।२।। स्कन्धप्रवन्धाधिकशोभयान्वितोवित्रास्य कम्रान् सकलान्यगोपतीन् । अनन्यसामान्यनिजीजसा हठादाक्रम्य गा पण्ड इवैष भोक्ष्यते ॥२६।। अद्यास्मदीय किल यादवान्वयो वभूव भद्रे परमद्धिभाजनम् । सम्भाव्यमेयोन्नतमगले कुले यतोऽवतारो महता समीक्ष्यते१० ॥२७॥ ७ यशो मा. चतुर्दिगीड्य ८. वपु.पावनयौवनम् इति सावीयान् स्यात् ६. यशो. मा , महि. मेयोन्नतिमगले १०. यशो. मा., वि. मा. समीप्यते
SR No.010429
Book TitleNeminath Mahakavyam
Original Sutra AuthorN/A
AuthorKirtiratnasuri, Satyavrat
PublisherAgarchand Nahta
Publication Year1975
Total Pages245
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy