SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ कीतिराजोपाध्यायप्रणीतं नेमिनाथ-महाकाव्यम प्रथमः सर्गः वन्दे तन्नेमिनाथस्य पदद्वन्द्व श्रियां पदम् । नाथरसेवि देवाना यद् भृगैरिव पङ्कजम् ॥१॥ क्र रग्रहैरनाक्रान्ता सदा सर्वकलान्विता । चिरमत्र विजेपीरन् गुरवो नूतनेन्दव ॥२॥ नानारलेपरसप्रौढा हित्वा कान्ता मुनीश्वरा । ये चाहुस्तादृशी वाच वन्दनीया. कथ न ते ॥३॥ यो दोपाकरमात्मान ख्यापयन् विशदोऽपि सन् । विशदीकुरुते विश्व तस्मै सभ्येन्दवे नम ॥४॥ खल खल इवासार. पशुकल्पश्च नीरस । त्यज्यते दूरत प्रान: काक्षद्भि सौख्यमात्मन ॥५॥ शास्त्रारम्भे नमस्कार्यावार्यानार्यावुभावपि । एतद्वितययोगे हि गुणागुणविवेचनम् ।।६।। क्व श्रीनेमिजिनस्तोत्र क्व कुण्ठेय मतिर्मम । उत्पाटयितुमिच्छामि तर्जन्या मोहतो गिरिम् ॥७॥ पर प्रानति मन्दोऽपि गुरुदेवप्रसादत. । गिक्षितो हि शुको जल्पेदपि तिर्यक् नृभाषया ॥८॥ जडात्मक प्रभोर्भक्तिर्मामुल्लापयतीह वा । सशब्दाम्भोदमालेव चलादपि कलापिनम् पाहा
SR No.010429
Book TitleNeminath Mahakavyam
Original Sutra AuthorN/A
AuthorKirtiratnasuri, Satyavrat
PublisherAgarchand Nahta
Publication Year1975
Total Pages245
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy