SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ } ७० ] ૧૦ द्वादश सर्ग [ नेमिनाथमहाकाव्यम् दिवसो यथा नहि विना दिनेश्वर सुकृत विना न च भवेत्तथा सुखम् । तदवश्यमेव विदुषा सुखार्थिना सुकृत सदव करणीयमादरात् ॥ ४४ ॥ सुकृतात्सदेव वशवर्तिनीन्दिरा सुकृताद्यशासि विसरन्ति भूतले । सुकृताद् भवन्ति सकलार्थसिद्धय सुकृतात्पद परममवाप्यते खलु ॥ ४५ ॥ गद आपदिष्टविरहो दरिद्रता विभवक्षयो रिपुपराभव सदा । परगेहकर्मकरता दुराधयो भविना भवन्ति भुवि पातकोदयात् ||४६ || विघटते स्वजनश्च सुहृज्जनो विघटते च वपुविभवोऽपि च । विघटते नहि केवलमात्मन: सुकृतमत्र परत्र च सचितम् ॥४७॥ इत्यादि नेमीश्वरधर्मदेशना पार भवाब्धेस्त्वरित यियासव. 1 श्रुत्वा व्रत केऽपि जना प्रपेदिरे गृहस्थधर्म मुदिताश्च केचन ॥१४८॥ उत्थाय नत्वाथ जिना धिनाथ- मित्युग्रसेनाङ्गभुवा जगाद । प्रसीद कृत्य दिश विश्वनाथ । विधेहि नित्य सहवासिनी' माम् ||४६|| ततो जिनेन्द्र करुणार्द्रचित्तो विधाय चारित्ररथाधिरूढाम् । ता प्राहिणात् सिद्धिपुर पुर तद् यियासित १२ निर्मलमात्मना यत् ॥ ५० अमितभविकलोक तारयित्वा भवान्धे " प्रभुरपि सुरभृत्यामाहतद्धि च भुक्त्वा । परमपदमयासीत्क्षीणनि शेपकर्मा मिमिलिषुरिव सद्य सौवपूर्वप्रियाया ॥ ५१ ॥ तत्रानन्त विगमरहित शाश्वतानन्दरूप, सौख्य भुक्ते त्रिभुवनगुरुस्तच्छरो रादिमुक्त पिण्डीभूत मनुजमरुतामप्यशेष समन्तात्, सौख्य यन्नो तुलयितुमल दूरमुक्तोपमानम् ॥ ५२॥ [ ૧૩ 1 काव्याभ्यासनिमित्त श्रीनेमिजिनेन्द्रचरितपरितम् ! श्वेताम्बरेण रचित काव्यमिद कीतिराजेन ॥५३॥ | इति श्रीकीर्तिराजोपाध्यायविरचित श्रीनेमिनाथमहाकाव्ये द्वादश सर्ग ११. यशो मा वि मा सहचारिणी " १० यशो मा.वि मा विचरन्ति १२ विमा विवासितुं १३. यशो मा विमा त्रिभुवन गुरुच्छरीरादिमुक्त ,
SR No.010429
Book TitleNeminath Mahakavyam
Original Sutra AuthorN/A
AuthorKirtiratnasuri, Satyavrat
PublisherAgarchand Nahta
Publication Year1975
Total Pages245
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy