SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ नेमिनाथ महाकाव्यम् ] दशम सर्ग देशप्रकाशप्रवणा प्रदीपवद् गृहे गृहे तीर्थकरा सहस्रशः । एकस्त्वमेवासि सहस्ररश्मिवद्विश्वावभासी जिनराज | केवलम् ॥ ४१ ॥ प्रसद्य सद्य परमार्थवैद्य ! प्रवर्त्यता निर्मलधर्मतीर्थम् । प्रयान्ति भव्या उपलभ्य यद् द्रागगाधससारसमुद्रपारम् ||४२ || अथ प्रभुर्वापिकदानमुच्च प्रवर्तयामास यथेष्टमुर्व्याम् । श्रीपुष्करावर्तकवशजात प्रमाणवर्ज सलिल यथाव्द ||४३|| स्निग्धां विदग्धा नृपभोजपुत्री साम्राज्यलक्ष्मी स्वजन च हित्वा । पितृननुज्ञाप्य च माननीयान् बभूव दीक्षाभिमुखोऽथ नेमि ॥४४॥ इत. शचीपीनकुचाव्जकोशालिना दधान कुलिश करेण । ज्वलत्प्रभामण्डलकुण्डलाभ्या सम्पादितापूर्वक पोलशोभ वेल्लत्पताकोल्वण किंकिणीध्वनिनादवाचाल विमानसस्थ विज्ञाय दीक्षासमय सुरेन्द्र सुरै समागत्य ननाम नेमिम् ॥ ४६ ॥ युग्मम् जलैविशुद्धैरभिषिच्य पूर्व विलिप्य दिव्यैर्घु सृणैस्ततश्च । प्रधानवस्त्राभरणैर्जिनेन्द्र विभूषयन्ति स्म सुरा नराइच ||४७ || नेमिस्तदा निर्मलरत्नमालामुक्तालता मण्डितकण्ठपीठ । जात्याश्मगर्भाभविभो बभासे घृतेन्द्रकोदण्ड इवाम्बुवाह. ॥ ४८ ॥ सुरासुरेन्द्रैर्यदुनायकैश्च विधीयमाने परमोत्सवेऽथ | माणिक्यमुक्ताफलजालमालामनोरमा हेममयी पवित्राम् ||४६ || नरेन्द्र-नागेन्द्र सुरेन्द्र चन्द्र विमानकल्पा सुखमुह्यमानाम् । ॥ ४५ ॥ I अध्यास्य शस्यां शिबिका, जिनेन्द्र श्रीद्वारिका राजपथे प्रतस्थे । ५० युग्मम् वच सहस्र' रभिनन्द्यमानश्चक्षु सहस्र रवलोक्यमान शिरसहस्रं रभिवन्द्यमानश्चेत सहस्रं रवधार्यमाण ५ यशो मा सहागत्य | . [ ५५ I ॥५१॥
SR No.010429
Book TitleNeminath Mahakavyam
Original Sutra AuthorN/A
AuthorKirtiratnasuri, Satyavrat
PublisherAgarchand Nahta
Publication Year1975
Total Pages245
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy