SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः सखीमुखेन्दो प्रझरन्तमेन वृत्तान्तपीयूपरसं पिबन्ती । ततश्चकोरीव चकोरनेत्रा न प्राप तृप्ति नृपभोजपुत्री ॥१॥ सत्य ममाग्रे यदि न ब्रवीषि मातु पितुस्ते शपथोऽस्ति तहि । कि हास्यमेतत् किमु सूनृत वा ब्रूपे पप्रच्छेति मुहु. १ सखी सा ॥२॥ इत समुद्राच्युतताललक्ष्मणा चकार विज्ञप्तिममात्यमण्डली । एषा प्रशस्या नरलोकनायका । सामग्रयगेपोपयमस्य सूत्रिता ||३|| उत्सार्याशुचिपुद्गलान् पुरपथा सिक्ता सुगन्धोदकै कीर्णास्तत्र विचित्रचम्पकज राजात्यादिपुष्पोत्करा. । कर्पू रागुरुधूपघूमपटलैर्व्याप्त नभोमण्डल मुक्ता बन्दिजना अमी प्रददते नेमीश्वरायाशिषम् ||४|| सौवर्णाश्च मनोरमा मणिचिता उत्तम्भितास्तोरणा रम्भास्तम्भमनोहरा. प्रगुणिता उच्चैस्तरा मण्डपा । सन्मुक्ताफल- हेमकन्दल- ललन्माणिवयजालोज्ज्वला वद्धास्तत्र विचित्रचित्रकलिताश्चन्द्रोदया मंजुला ॥५॥ एपा किं भुवमागता मुरपुरी किं वाथ भोगावती लका वा किमु काचनी किमथवा यक्षेश्वराणा पुरी । आसन्नोपवनोन्नतद्र महिमच्छायाश्रितैरुन्मुखे रेव पान्यजनैस्तदा किल हृदि श्रीद्वारिका तर्क्यते ||६|| एते वशमहत्तरा हितकरा श्रृगारसारा इमे मुग्धाः स्निग्धवधूजना अविकल गायन्ति मगलम् । वर्तन्ते वहुहास्यकौतुकपरा मत्ता. कुमारा अमी द्वारेऽमी निवसन्त्युपायनजुष सामन्तभूमीभूत . " ॥७॥ १. यशो मा वि मा. मृदु " २. यशो. मा. भूमीभुज
SR No.010429
Book TitleNeminath Mahakavyam
Original Sutra AuthorN/A
AuthorKirtiratnasuri, Satyavrat
PublisherAgarchand Nahta
Publication Year1975
Total Pages245
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy