SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 7 [ ४९ राजीमतीति नाम्नासीत् फुल्लराजीवलोचना | दुहिता तस्य भूपस्य जयन्तीव दिवस्पते ॥ ४६ ॥ | करण्डी शीलरत्नस्य वापी लवणिमाम्भस | ' 1 वल्ली सौभाग्यकन्दस्य यावधी रूपसम्पदाम् ॥५०॥ निष्कल केन्दुलेखेव था मृहंगी मृणालवत् । स्पृहणीयादमालेव हरिणीव सुलोचना ॥५१॥ यस्या वक्त्रजित ३ शके लाघव प्राप्य चन्द्रमा । 'तूलव' वायुनोत्क्षिप्तो वम्भ्रमीति नभस्तले ॥५२ || विचालाल बिरोलम्बविनीलनलिनश्रियम् जह नेत्रयुग तस्या मुग्धस्निग्धकनीनिकम् ||१३|| सलावण्यरसो यस्या स्तनकुम्भौ स्म राजत । वक्ष स्थल समुद्भिद्य कामकन्दाविवोत्थितौ ॥ ५४ ॥ वभावरुयुग यस्या कदलीस्तम्भकोमलम् । आलान इव दुर्दन्तमीनकेतन हस्तिन शके यस्या पदद्वन्द्वसौन्दर्य श्रीपराजितम् । कमल सेवतेऽरण्यमद्यापि भयवेपिरम् ||५६ || यस्या हि रूपसौन्दर्यनिर्जिता नाकिनायिका. । प्रदर्शयन्ति नो नृणा स्वरूप लज्जिता इव ॥५७॥ रूप - प्रेम - त्रपा - धर्मप्रमुखैर्महिलागुणै या व्याप्ता विमले शस्यैश्चन्द्रलेखेव भानुभि ||५८|| ता श्रोनेमिकुमाराय कुमारी सुकुमारिकाम् । उग्रसेन ययाचेऽथ सबन्धुर्यादवाग्रणी. ॥५५॥ 1 ||५|| नेमिनाथमहाकाव्यम् ] ३ वि मा वक्त्रेण जित ४ वि मा तुलवद् ५ वि मा भयवेपितम् ६ यशो. मा, नवमः सर्ग. वि. मा कुमारीमुकुमारिकाम्
SR No.010429
Book TitleNeminath Mahakavyam
Original Sutra AuthorN/A
AuthorKirtiratnasuri, Satyavrat
PublisherAgarchand Nahta
Publication Year1975
Total Pages245
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy