________________
षष्ठः सर्गः
अथाहत स्नात्रकृते सुरेन्द्राः परेऽपि सर्वे मिलिताः सुमेरौ । निवासहेतोर्दिवसावसाने विहगपूगा इव वासवृक्षे ॥१॥ लावण्यपुजं परिपीयमान विलोलनेत्ररमरागनाभिः । ततो निजाके जिनप निधाय सौधर्मनाथो निषसाद पीठे ॥२॥ प्रभो प्रभा नीलपयोजकल्पा शनाशुपूरच्छुरिता बभासे । प्रत्यग्र-काश्मीरज-यूष-मिश्रा कालोदधेर्वीचिपरम्परेव ॥३॥ . प्रवर्तमान. सुरनायकाके जिनोऽतसीसूनसमानभानुः । विकस्वरे चम्पकपुष्पकोशे प्रशस्यरोलम्बयुवेव रेजे ॥४॥ पुरन्दराके परिवर्तमानो विनीलकान्तिभंगवास्तदानीम् । समाश्रितक्ष्माधरमध्यसानोर्जिगाय लक्ष्मी गजबालकस्य ॥१॥ मुद्रूप्यजाम्बूनदरत्नकुम्भान्नानौषधीमिश्रजले.
प्रपूर्य । स्नात्र विधातु जगदीश्वरस्य मा. समस्ता उपतस्थिरेऽथ ॥६॥ वृन्दारकाणा व्यरुचन् करेषु कुम्भा सुधादीधितिमण्डलाच्छाः । उन्निद्रहेमाम्बुजमध्यसस्था विशुद्धपक्षा इव राजहसाः ।।७।। तीर्थाहृते. स्वच्छजलै तास्ते कुम्भाश्चतुष्क्रोशमुखा विरेजु. । पीयूषकुण्डानि भुजंगलोकात् स्नात्र प्रभो कर्तु मिवागतानि ॥६॥ अद्यास्मदीय सफल सुरत्वमद्याधिपत्य चरितार्थमेतत् । तीर्णा वय चाद्य भवाम्बुराशि चित्तान्जकोशेष्विति भावयन्तः ॥६॥ समुच्छ्वसन्त. प्रमदातिरेकान्मेषाम्बुसेकादिव नीपकुञ्ना. । सजायमानागदरत्नघर्ष समन्ततो भक्तिरसात्पतन्त. ॥१०॥ अथ प्रशस्यायतबाहुशाखं जगत्त्रयाभीप्सितदानशीलम् । सुरासुरेन्द्रा विधिना विधिज्ञा समभ्यसिञ्चन् जिनकल्पवृक्षम् ॥११॥
१. यशो. मा., वि. मा मण्डलास्था.