SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ नेमिनाथमहाकाव्यम् ] पचम सर्ग. [ २५ तुभ्य नम. प्रणमदिन्द्रशिर.किरीटज्योतिर्मरन्दमधुरक्रमपद्म देव । तुभ्य नम. मथित दुग्धपयोविसान्द्रस्वच्छोमिनिमलतर. स्वगुणैरगाध ।२२। ज्योतिभरापहतसूतिगृहान्तरिक्षमध्योल्लसद्गृहमणिग्रहपूगतेजा. । यत्रोदियाय सवितेव भवान् जिनेन्द्र श्लाघ्य स यादवकुलोदयशैल एष ।२३ इत्यादि सस्तुत्य जिन सुरेन्द्रो मृगेन्द्रपीठे निपसाद पश्चात् । घण्टा सुघोषा लधु ताडयेति पदातिनाथाय समादिदेश ।।२४।। आपूरयन्ती त्रिदिव निनादैर्घण्टा स तां वादयति स्म देव । स्नात्रं प्रभोर्तापयितु सुरेभ्यः प्रोच्चरकादितिघोषणा च ।।२।। ब्रवीमि किंचित्रिदशा. प्रधाना. भो संशृणुध्व विहितावघाना' । जन्माभिपेकं जिनपस्य कर्तुं युष्मान् समाकारयतीन्द्र एष. ॥२६।। श्रोत्राक्षरन्ध्रपु तदीयवाक्यामृतप्रपाताद् धुसद समस्ता। रोमोद्गमैरुच्छ वस्तिा समन्तात् कदम्बवृक्षा इव मेघसिम्ता ॥२७॥ सुस्निग्धपारिप्लवलोचनाभि समीक्ष्यमाणोऽथ सुरांगनाभिः । विमानमारुह्य हरि. सतन्त्रो जन्माभिषेकाय विभो. प्रतस्थे ॥२८॥ तमत्वगच्छन् परिवारभाज सामानिकाद्या द्य सद समस्ता. । भानु मयूखा इव भानवीया स्तम्बेरमोघा इव यूथनाथम् ॥२६॥ विचित्रवर्णा मरुतां प्रचेलुविमानपूगा गगनागणेऽथ । पयोमुचा भाद्रपदोन्नताना सायन्तनाना श्रियमाहरन्त. ॥३०॥ कीणांशुजाले. कमनीयशोभैरतिप्रमाणेद्य सदा विमानैः । रोलम्बनीलच्छविख तदानी लेभे श्रिय पुष्पितकाननस्य ॥३१॥ गत्वा नृलोकेऽथ दशाहघाम ददौ शिवाय परिवारभाजे । विद्यामवस्वापनिका तुरापाड् रात्रौ नलिन्या इव शीतरश्मि ॥३२॥ निवेश्य तत्र प्रतिरूपकेमादाय चिन्तामणिवज्जिनेन्द्रम् । शीघ्र ततो दस्युरिवामरेन्द्रस्त मेरुशेल प्रति सचचार ॥३३||
SR No.010429
Book TitleNeminath Mahakavyam
Original Sutra AuthorN/A
AuthorKirtiratnasuri, Satyavrat
PublisherAgarchand Nahta
Publication Year1975
Total Pages245
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy