SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ मंगलं भगवान वीरो मंगलं गौतमो गणी । मंगलं कुन्दकुन्दार्यो जैनधर्मोस्तु मंगलं | अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः ॥ 1 श्रीमत्परमगंभीरस्याद्वादामोघलाञ्चनम् जीयात् त्रैलोक्यनाथस्य शासनं जिनशासनम् | - दंसणमूलो घम्मो * धर्मका मूल सम्यग्दर्शन है * - भगवान श्री कुन्दकुन्दाचार्य देव सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः - भगवान श्री उमास्वामी आचार्य देव भेदविज्ञानतः सिद्धाः सिद्धा ये किल केचन । अस्यैवाभावतो बद्धा बद्धा ये किल केचन || - श्रीमद् अमृतचन्द्राचार्य देव १९९९९९९९९९९ee gogog
SR No.010422
Book TitleMoksha Shastra arthat Tattvartha Sutra
Original Sutra AuthorN/A
AuthorRam Manekchand Doshi, Parmeshthidas Jain
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages893
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy