SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ मंगलमन्त्र णमोकार : एक अनुचिन्तन ४७ तात्कालिकप्रवचनव्याख्यातारो वा भाचार्यस्योक्ताशेषलक्षणसमन्विताः सग्रहानुग्रहादिहीनाः । ___ नमो-नमस्कार । केभ्यः ? उपाध्यायेभ्य उप एस्य समीपमागत्य येभ्यः सकाशादधीयन्त इत्युपाध्यायास्तेभ्यः, इति । अथवा उर-समीपे अध्यायो-द्वादशाङ्गया पठनं सूत्रतोऽर्धतश्च येषां ते उपाध्यायाः तेभ्यः उपाध्यायेभ्य नम। इक स्मरणे इति वचनात् वा स्मर्यते सूत्रतो जिनप्रवचनं येभ्यस्ते उपाध्याया । अथवा उपाधानसुपाधि -संनिधिस्तेनोपाधिना उपाधौ वा आयो-लाम श्रुतस्य येषाम् उपाधीनां वा विशेषणानां प्रक्रमाच्छोमनानामायो-लामो येभ्य अथवा उपाधिरेव-संनिधिरेव आयम् -हष्टफल दैवजनितत्वेन आयानाम्-इष्टफलानां समूहस्तदेकहेतुत्वात् येपाम , अथवा भाधीनां~मन.पीडानामायो-लाम आध्याय. अधियां वा 'नम कुत्सार्थत्वात्' कुबुद्धिनामायोऽध्याय , 'ध्ये चिन्तायाम्' इत्यस्य धातोः प्रयोगानन कुत्सार्थवादेव च दुर्थानं वाध्यायः । उपहत आध्याय अध्यायो वा यैस्ते उपाध्यायाः। नमस्यता चैषां सुसंप्रदायायातजिनवचनाध्यापनतो विनयेन भव्यानामुपकारकत्वादिति । ____ अर्थात् चौदह विद्यास्थानके व्याख्यान करनेवाले उपाध्याय परमेष्ठीको नमस्कार है। अथवा तत्कालीन परमागमके व्याख्यान करनेवाले उपाध्याय होते हैं। ये सग्रह, मनुग्रह आदि गुणोको छोडकर पूर्वोक्त आचार्यके सभी गुणोसे युक्त होते हैं। उन उपाध्याय परमेष्ठीके लिए नमस्कार है, जिनके पास अन्य मुनिगण अध्ययन करते हैं, अथवा जिनके निकट द्वादशागके सूत्र और मर्योंका मुनिगण अध्ययन करते हैं । १. धवला टीका, प्र. पु०, पृ० ५० । २ सप्तस्मरणानि, पृ० ४। ३. भग० १, १, १ टीका ।
SR No.010421
Book TitleMangal Mantra Namokar Ek Anuchintan
Original Sutra AuthorN/A
AuthorNemichandra Jain
PublisherBharatiya Gyanpith
Publication Year1967
Total Pages251
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy