SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ 5 10 40 Mg). 2 ACT II 10-12 ब्राह्मणातिक्रमत्यागो भवतामेव भूतये । जामदग्न्यश्च वो मित्रमन्यथा दुर्मनायते ॥ १० ॥ इति ॥ । ईसिसिणावट्टम्भगम्भीरगमओ उवणासो ॥ माल्य' । अंहो किमुच्यते । जामदग्न्यः खवंसौ । अभिजनतपोविद्या वीर्यक्रियातिशयैर्निजै रुपचितमः सर्वत्यागान्निरीहतया स्थितः । व्यपदिशति नः शैवप्रीत्या कथञ्चिदनास्यया प्रभुरिव' पुनः कार्ये कार्ये भवत्यैतिकर्कशः ॥११॥ इति चिन्तयति ॥ 1 सूर्प● Cu, K, Ma सूर्य • cett ( + Mt, [Bo only 3 इंसिणावेदम्भ for ईसिमसिणावट्टभ' | गर्म उवणासो I, Cu, K (but has space for ओ) गम्भीरगम उवबासो Bo गम्भीरगमओ उर्व्वणसो E Tareyes वासt So गम्भीरगुरुओ वणासो w गम्भीरगओ उवणासो I, गर्म वणासो Ma वष्टम्भगुरुरुपन्यासः add. chāyā, Sc. 4 असौ for अहो Mg only 5 •ल्वी for ●वसौ w only. 13 14 सूर्य । किं 13 'चिन्तीदि ॥ माय । वत्से । यदि प्रपद्येत धनुःप्रमथः शिष्याय शम्भोर्न तितिक्षते सः " । 8 by rev., Ou •मदः K 7 • तपः for "तया E only अप for व्यप Eonly. 9 10 orig, but above it by rev, Cu. 11 भवत्यर्कशः E भविष्यति कर्कश : Mt भवत्यतिकर्कश: cett [Mg) सूर्प● Cu, K, Md सूर्यo cett ( + Mt, 13 किं K, E, Bo किं corr to किंर Cu किं किं cett दाणिं add Mg only चिन्तीदि I1, Ma चिन्तीयदि Cu चिन्तयन्दि w, So चिन्तीआदि 2 6 ●मदः in orig, has also शमः above at किं चिन्त्यते add. chayā, Sc. शमः cett, 12 च add W only Om one कार्ये Md only कार्ये 14 *TERRU 15 in cett. 17 Bo चिन्तेदि चिन्ती दि K 18 प्रमार्थं Mt • प्रमाथी Mg • प्रमाथ: [above it, Se शः cori to सः, and जाम in red ink
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy