SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 5 10 ACT II 1-3 1 ' ततः प्रविशत्युपविष्टः सचिन्ती माल्यवान् ॥ माय' । भो' यतः प्रभृति सर्वमायात् सिद्धाश्रमवृत्तान्तमश्रौषं तत आरभ्य 6 ॥ श्रीशं वन्दे ॥ begins Eonly. ' सचिन्तो om Mg only # भोः Cu, K भो भो E भो cett 4 • स्ताडकेयं K, Ma स्ताटकेयं corr to दूराद्दवीयो धरणीधराभं यस्ताटकेयं तृणवद् व्यंधूनोत् । हन्ता सुबाहोरपि ताटंकारिः स राजपुत्रो हृदि बाधते मांम् ॥१॥ तदनुलवानां च भूयसां क्षणेनैकेन वध इति किमेतदश्चर्यम् । वीर्योत्कर्षेर्य दमृतभुजां निर्ममे पद्मयोनि स्तस्य द्वैधं व्यधित धनुषः शाम्भवीयस्य रामः । दिव्यामस्त्रोपनिषदमृषेर्यः कृशाश्वस्य शिष्या - faश्वामित्राद्दिजयजननीमप्रमेयः प्रपेदे ॥ २ ॥ " प्रसह्य रावणडिष्टमस्महूतस्य पश्यतः । अस्त्रदानाद्भुतं कले प्रौढेन मुनिना कृतम् ॥३॥ • खाडकेयं Ou स्ताटकेयं cett ( + Mt, Mg) 5 •वद्ध्यधूनोत् for •वद्व्यधूनोत् Wonly ताडका K, Ma ताटका cori to ताडका Cu ताटका cett ( + Mt, Mg) 7 तां w मे Mg मां cett तदनुलवानां च भूयसां 8 om Mt only 35 only 11 द्वैध्यं for द्वैधं Eonly 12 ' लक्ष्मणेने fo1 चणेनै० Mt, Mg only 10 किमेतदित्या° for किमेतदा० Sc D 2 नरुषः for धनुषः Ma only. 13 अपि च add. Md only 14 रावणदिष्ट corr. to रावणद्विष्ट• W रावणादिष्ट Bo रावणद्वेष Mg रावणfag cett. 10 कालेव for काले Eonly
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy