SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 29 5 ACT I 58-55 29 ऊर्मि। अवि' णाम एवं भवे ॥ गर्जितगुणं कृष्टं च अभि । हृष्टां लज्जिता सीतामालिङ्ग्य । दिद्विआ वडामो॥ राजा। साबुतम। भग्नं च तत् ॥३॥ राक्ष । स्वगतम्। अहो दुरात्मनो रामहतकस्य सर्वकषः प्रभावः ॥ ना । दोलीलाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत ष्टङ्कारम्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः। द्राक्पर्याप्तकपालसम्पुटमिलँब्रह्माण्डभाण्डोदर10 भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥५४॥ राजा। सहर्षोन्मादमिव। एह्येहि वत्स रघुनन्द्रन रामभद्र चुम्बामि मूर्धनि चिराय परिष्वजे त्वाम् । आरोग्य वा हृदि दिवानिशमुबहामि वन्देऽथवा चरणपुष्करकवयं ते ॥५५। 1 wa E, T, T, wfa cett. ) along margin in pencil, Sc stefato एवं corr to एव्वं Cu only, cett म om by pigment, Ou अपि नामवं °ष्टाङ्कार• I, I ष्टङ्कार° cett भवेत् add chāya, Sc. 14 पर्यस्त° Mt, Ti, T, पर्यन्त• Mg * हृष्टा for हृष्टां w, Sc only. | पर्याप्त cetta लज्जितां om Md only. 1B "मित I, Md, Mg, Tu, T, वृहद् च add. Mt, Mg only. | Mt मिलद्' cetta 7 मालच्य Cu, K °मालिङ्ग्य cett. | 16 °दरे था. W only. ७ वट्ठामो II, W, I वट्टामो 0u, E, K, | 17 "त्पण्डित for "त्पिण्डित. E only Sc, Md वशमो Bo वड्डामो T1 दिया 18 माद व for मादमिव Mg atas add chāyā, Sc only च add T], T, only 19 रामभद्र Cu, K, Mt रामचन्द्र cett. 10 दुरात्मनो om II only. खा for खां E only 11 सर्वकख for सर्वङ्कषः Bo only. 1 मध्ये for वन्दे T. only. 12 tutart in the text, as also HET! 22 for a T, only 15
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy