SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ACT I 51-52 राजा'। भगवन महाद्भुतनिधे कुशिकनन्दन नमस्ते । ज्वलिततपसस्तेजोराशेर्जगत्यमितौजस__स्तव निरवधौ माहाभाग्ये कृतस्तुतिसाहसः । प्रमितविषयां शक्तिं विन्दन्न वाचि न चेतसि प्रतिहतपरिस्पन्दः स्तोता विषद्य हणीयते ॥५१॥ अतः' स्मृहयामि युष्मदनुगृहीतरामभद्रालङ्कृताय" दशरथाय । वयं पुनरार्येण वञ्चिताः यदीदृशेन जामाबा न सम्प्रयुज्यामहे ॥ विश्वा । विहस्य । किमद्यायसम्मानेयमस्मासु ॥ 10 राजा। शान्तम् ॥ विश्वा । तेन 1 हि। शम्भोर्वरादनुध्यानमात्रोपस्थानदायि वः । रामभद्रस्य पुरतः प्रादुर्भवतु तद्धनुः ॥५२॥ राजा। एवमस्तु ॥ ध्यात्वा प्रणमति । TTH: for TT TT, only 10 राजे add I, Bo, E, W, Sc, I, Md, भगवन् om. Ti only T, only महात्म्य. for महामृत Se only 11 °राचार्येण for "रायेण Bo only * क्षलिततपसस्तेजो se अकलिततप 12 सम्प्रयु. Ou, K संयु. cetta स्तेजो° Mt ज्वलिततपस्तेजो° cetta 13 विहस्य K, E विहस्य om cett. प्रतित Bo प्रमिति Ma, Mt, Mg, T. 14 °द्यापि सम्भाननेयममास्तु E only. प्रमित° cett. (+ T) 1B पापम् add Mg पापमर add Ti, Ta विषाया (cor fr लिषायां) Cu | 16 तेनेह for तेन हि Md, Mg only विषयां cett 1 °दनुध्यात° Md, Mg दिहाध्यान E ' स्पन्दः Ou, K, Md, Mt, Mg °स्यन्द नुध्यान° cett Se स्पन्द° cett 18 पस्थापन for "पस्थान Cu only. घृणायते ॥ हृणीयते Bo, Ma, Mg 19 नः for वः W, T, only घृणीयते cett " अतः om. Mg, TI, Th only यतः 20 भवति for भवतु T. only | cett. ॥ तद्वतः for तद्धनुः Bo only. only
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy