SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 5 10 ACT I 45-47 राच' । अहो दुरासदं दिव्यास्वतेजः । स्त्यायंता येन रावणपु रन्दरइन्संरम्भं स्मारितोऽस्मि । सर्वप्राणप्रवर्णमघवन्मुक्तमाहत्य वक्षस्वसाघटित बृहत् खंण्डमुच्चण्ड रोचिः । एवं वेगात् कुलिशमकरोद् व्योम विद्युत्सहस्रभर्तुर्वक्ज्वलन कपिशीस्ते च रोषागृहासाः ॥ ४५ ॥ विश्वा'। अभिवन्दैस्व विसर्जय चैं रामभद्र दिव्यास्त्राणि । ब्रह्मेन्द्रद्रविणेश रुद्रवरुणप्राचीन बर्हिर्मरु कालाग्निव्यतिरेकिणां भगवतामाम्नायमन्त्रात्मनां । एतेषां तपसामिवाप्रतिरथैस्तेजोभिरुत्कर्षिणामेकैकस्य जगत्त्रयप्रमथनत्रारणावधिर्योग्यता ॥ ४६ ॥ नेपथ्ये । 19 एष प्रोऽस्मि भगवन्नेषा विज्ञापना च" नः " । दिव्यास्त्रसम्प्रदायोऽयं लक्ष्मणेन सहास्तु मे ॥ ४७ ॥ वनिष्फन्देण So पभापरिष्यदेश E पहापरिप्फन्देण K, Md, T, समन्ततः प्रज्वलिविद्युत्युञ्ज पिञ्जरेणोत्क्रमन्तीव लोचनानि प्रभावनिष्पन्दन add chāyā, Se. W 1 स्फुरति add Mg only " स्त्वायति Mt सन्धीयता w, So स्वायता om Mg संस्त्यायते 11 स्त्वायता cett ( + Tg, Ma) 3 ऽनेन for येन Tg only 4 • द्वन्द्वयुद्धसंरम्भं Bo only 5 of for of Bo only 6 • प्रणव Bo •प्रणवः corr to •प्रवण प्रवण cett. 7 ● माहात्म्य for •माहत्य Mt only 8 • सङ्घर्षE, W, Sc, I •त्सङ्घट्टा cett 9 • हद्दण्ड for हत्ख एड० T1 only. एव for एवं Eonly 10 25 11 for T1 only 12 • कपिलाe for oकपिशा Ty only 13 Date T • वन्द्य Tg 14 along margin, चom Cu, Ty only 15 व्लामि० in text, and I1° लाय° W, Sc, I2 ° लागिo cett 16 प्रतिहतैo K, Mt, T1, T2 ° प्रतिरथे ' •वन्दस्व cett cett 17 दत्सर्पिणा° for रुत्कर्षिणा T1 only. 18 हि for च Eonly 19 व: Mt, T1, Tg नः cett arasat T 20 योऽयं cett. दानोऽयं T2 °दा
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy