SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ 5 16 10 15 तौ। 'स्वागतंम् । इहास्यताम् ॥ अपि प्रभोवः कुशलं तस्य यस्यार्चयत्यसौ । मूर्ध्ना स्खलकिरीटेन शासनं पाकशासनः ॥२७॥ 1 राच' । उपत्य कुशलं स्वामिनः । सन्दिष्टं च वो महाराजेन । कन्यारत्नभयोनिजन्म भवतामास्ते वयं चार्थिनो रत्नं चेत् क्वचिदस्ति तत्परिणमत्यस्मासु शक्रादपि । कन्यायाश्चं परार्थतैव हि मता तस्याः प्रदानादहं बन्धुर्वो भविता पुलस्त्य पुलहप्रष्ठाश्च सम्बन्धिनः ॥ ३० ॥ सीता । हड्डी' हड्डी रक्खँसो " मं पत्थेदिं ॥ 9 12a ऊर्मिला । हा " कहं एवंम् ॥ 140 राजविश्वामित्र " चिन्तयतः ॥ लक्ष्म° । जनान्तिकँम्। आर्य आर्य किं न पश्यसि निशाचरपतिर्देवीमिमां प्रार्थयते ॥ 1 स्वागतौ add Bo only 2 स्वर्गतम् E स्वागतम् cett उपविश्य Mt, T2 लं स्वामिनः . 4 only 5 ACT I 29-31 रामः । वत्स । साधारण्यनिरातङ्कः कन्यामन्योऽपि याचते । किं पुनर्जगतां जेता प्रपौत्रः परमेष्ठिनः ॥ ३१ ॥ 6 cett. ( + Mt, Mg) उपस्टत्य cett शक्रादिषु E शक्रादपि cett. व्यास्तु E •याच cett " भविता changed to भवता Md भविता कन्याया om. T1 chāyā, Sc. 13 12 पत्थयदि 11 पत्यएदि Md, Mt, Mg पत्थेति T1 Tg पत्थेदि cett 12 a हा धिक् राक्षसो मां प्रार्थयति add [Bo only. तदाहा add एवम् Bo एव Md, Mt, Mg 8 •मख्यश्व E प्रष्ठास cett ' हड्डी Ou, E, I2, Se, T1 हड्डी २ I 1, Bo, W, Md हडि२ K. 10 रकसो Ou रक्खसो cett 11 एसो add Eonly. हा add. K, E, T1, T2 एबम् I एबम् cett 14 a 14 कथमेवम् add chāyā, Sc 15 विचिन्तयत: K, Cu चिन्तयतम् E चिन्तयतः cett चितित: Bo 10 जनान्तिकम् om T1 जनान्तिकम् by Cu जनान्तिकम् cett. ( + Tg). 17 आर्यE, W, T1Tg आर्य २ cett revisor, 18 ०रण्योनि० E •रण्यान्नि° cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy