SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ 12 ACT I 25-26 तदवभवतामरिष्टनातिमाशस्महे । सिद्ध एव तुं रघूणां प्रसूतेरुकर्षः। यांन्मतावरुणिः प्रशास्ति भगवानानायपूते विधौ शश्वद्येषु विशमनन्यविषयो रक्षाधिकारः स्थितः । ___ सावित्रस्य मनोर्महीयसि कुले तेषामवाप्तात्मनां राज्ञां वो महिमा न जातु वचनप्रज्ञानयोर्गोचरः ॥२५॥ विश्वा। अश्रान्तपुण्यकर्माणः पावनप्रायंकीर्तयः।। __ महाभाग्यविदस्तेषां यूयमेव स्वक्षमाः ॥२६॥ ___10 सखे। विश्रभ्य लौकिकाः संस्त्यायाननुप्रविशन्ति । तदस्मिन विकङ्कतप्रच्छाये मुहर्तमास्महे ॥ इति परिक्रम्योपविशन्ति ॥ 1 तदत्रभवतामरिष्टतातिमा I, Cu, E, | महाभाग्य. Cu, K, Bo, Sc, Ma, 'T, Md, T, यदत्रभवतायनाता Bo तद- माहाभाग्य II, E, I, महाभोग्य. W त्रभवता निष्पन्नाशिषा काममारिष्टता- 10 तपःक्षमाः Mt, Mg विक्षणाः TI तिमा w, I, तदत्रभवता निष्पन्नाशिषोः | स्तवक्षमाः cett (+ Ty). (corrected in peneal from "शिषा) कामं 11 सखे II, K, W, Sc, Md, T, सखि Bo गरिष्टतातिशयमा० (corr fr तातिमा) सखE सखे changed to सुखे 0u लस्खे I, Sc तदत्रभवतां निष्पन्नाशिषां कामरिष्ट- ततःसर्वे Mg सखे वीर Tu.. तातिमा र ___12 विश्राम्य Md विश्रम्यतां Mt विश्रम्य तु I, K, W, Sc, Md नु Ou, Bo उ | cett ( + Mg) I तु om_E, T. _13 प्रायछाये E, W, Sc प्रयच्छाये , 3 धातिशयः Mt, Mg oर्षः cett. ( + Md) | प्रच्छायायां Mt प्रच्छाये I, Ou, K, Bo, + या I, Cu, E, K, Bo, I2, Sc (cour Md, T, from य०) यन्० W, Md, T, यो मै. Mt, | ___14 °माशास्महे Md °मुपास्महे Tu, T, मुपविशामः Mt °मास्महे cett (+ Mg). रुण: changed to °वरुणिः Cu 18 इति परिक्रम्योपविशन्ति र परिक्र___ मुने T, मनो° cetta म्योपविशन्ति Mt, Mg, T., T, सर्वे परि' एवमेतमाहात्म्यं adds Mt एवं add क्रम्योपविशन्ति Bo इति सर्वे परिक्रम्योMg, T, Ta only. पविशन्ति w, Sc परिक्रम्योपविशन्ति om पालनप्राप्त E पावनप्राय cett Cu, E, II, Md, I. Mg.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy