SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ACT I 4 स सन्दर्भोऽभिनेतव्य इति । सहर्षम् । महावीरचरितं तर्हि प्रयोक्तव्यमित्यादिष्टमर्थतो भवति । __ वश्यवाचः कवेः काव्यं सा च रामाश्रया कथा । लब्धश्च वाक्यनिष्यन्दनिष्पेषनिकषो जनः ॥४॥ । सोऽहमेतविज्ञापयामि । अस्ति दक्षिणापथे० पद्मपुरंग नाम नगरम् । तत्र केचित् तैतिरीयिण: काश्यपाश्चरणगुरवः पनिपावनाः पञ्चाग्नयो धृतव्रताः सोमपीथिन उदुम्बरनामानो" ब्रह्मवादिनः प्रतिवसन्ति । तदामुथायणस्य तत्रभवतो वाजपेययाजिनो" महाकवेः" पञ्चमः सुगृहीतनानो भट्टगो10 पालस्य पौत्रः पवित्रकीर्तेनीलकण्ठस्यात्मसम्भवः श्रीकण्ठ 1 सहर्षम् om. Mt only | 10 दक्षिण I, दक्षिणा cett ( + Md, * महावीरचरितं K, E, II, Bo, Th, Ma | Ti)., महावीरव्रतं I महाकविविरचितं w " पद्मपुर K, E, Bo, W, Sc, I, Mg महाकविविरचितं changed to महावीरचितं | पद्मनगर II, Md, Ti Sc 12 रीयिणः K, E, II, Bo, W,Sc, I,Md ___ निवासिनतो K, E, I, Bo, w, oरीयाः Mt, Mg, T. Sc, Th, T, Md "मित्यर्थतो आदिष्टं , 13 पर्तिभावनाः T, पण्डितपावनाः "मित्वथोऽभिहितं T. Ta, Tg om I, पङ्गिपावना: cett ( + Md). * भवद्भिः Mt, Mg भवति cett ( + Th, | " धृतव्रताः om Ti only 18 उदुम्बराः II, Bo उदुम्बरा Mt, Mg, " वाक्यं Mt, T. काव्यं cett (+ Md, | I, उदम्बरा Md उदुम्बरनामानो K, Se, T. वुदुम्बरनामाना E थिनो दुम्बG Wrongly °यांE ल्या cetta TITATTI changed by scribe to ofera निष्यन्द Mt, Mg, T, So निष्पन्द उदुम्बरनामानो w. K, E, Bo, W, I2. II [the latter has also the 16 पेयिनो र पेयकेतयाजिनो , mark - above क्य and द and adds क्यरि- पेययाजिनो cett. ( + Ta, Ts, Md). स्यन्द along top margin]. ___" सिंहभूतः add. K only. निकर्ष Mt निष्पेष cett. (+ Md, | 18 गार्पलस्य : गोपालस्य cett. ( + Md, T,). • हमेतावद् T, "हं परिषदमेतावद् " पवित्रतर° Me पवित्र० cett. ( + Md, T, हमेतद् cott (+T, Md). | T). .
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy