SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ 306 VARIANTS IN ACT VII विश्वा । किं ते भूयः प्रियमुपहरामि । रामः'। किमितः परं प्रियमस्ति। "दुर्जया जगदातङ्कहेतवो राक्षसा हताः। प्रदायाचा च प्रविष्टा शाश्वती मया ॥२१॥ 5 तथापीदमस्तु । भरतवाक्यम् । साहित्योदयसम्भतो विजयतां सभूय सारस्वतः सारो यत्र समन्ततः सहदयः सम्भावनीयोदयः। सम्यग्भावितसंविधानतरलः सोऽयं सुधासुन्दरः सन्दर्भो विदुषाममन्दहदयानन्दाय सजायताम् ॥ २२ ॥ इति निष्क्रान्ताः सर्वे ॥ ॥ सप्तमोऽङ्कः॥ 10 1 रामादयः । "अवश्यं च श्रेयरिखना मया भवितव्यम्" हन्तव्या. इति वालिवाक्यादारभ्य भरतवाक्यपर्यन्तेन } जयते । ग्रन्थसन्दर्भण सुब्रह्मण्यकविना कृत्स्नोऽपि * सन्दायताम्। कथाशेषः पूरितः। तस्य पोलजला* Mt adds . किच । अस्मिन् नाटके चन्द्रस्य वेङ्कटेशार्यतनूभवस्य वेङ्कटाम्बावालिप्रकरणे "दौराम्यादरिभिः" इति गर्भसम्भवस्य द्रागेवाद्वैतात्मज्ञानसिद्धिरस्तु । लोकपर्यन्तेन ग्रन्थसन्दर्भण भवभूतिना त्रि- A has in a note अस्मिन् ... कथाशेषः भागपरिमिता कथा विरचिता । ततः | पूरितः । and omits the rest..
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy