SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ 290 VARIANTS IN ACT मनोर्वशे जाताः प्रथितयशमो भूमिपतयो मनागप्येतेषा चरितमपवादे न पतति । त्रिलोकीविस्तारी' प्रबलपरिवादकजनक "स्तृणीकारः कोऽयं शिव शिव मनो मे व्यथयति ॥५४॥ 5 वाली। आत्मगतम्। हन्त महविपरीतम् । यदनुकूलखेन मया चिन्तित तत् प्रतिकूल __ संवृत्तम् । एतावत्पर्यन्तं युद्धे कृते देवताद्रोह इति स्थितम् । इदानों तु युद्धपरित्यागे __ महान् द्रोह इत्यापतितम् । अहो विसंवादः । अस्मिन् परमेश्वरदृट्या मम खात्मनि परमनिकर्षबुद्धिः स्थिता । अस्य तु मयि महावीरबुद्ध्या परमोत्कर्षबुद्धिरेव । अतो मदीयदुरुक्त्या महान्तमपराध मन्यते । अत एव मदीयदुरुक्तिश्च न वामात्रम्। प्रकाशम्। ० महानुभाव मयि स्वजनप्रतिपत्त्या मदीयदुरुक्त क्षम्यताम् । किं प्रेक्षावन्तः परीक्षन्ते दावानले "शक्तिरति वा न वेति । तदेहि सवामभूमिं गच्छावः ॥ रामः । वत्स लक्ष्मण शबर्या सह सुग्रीवविभीषणौ गवा मद् वचनात् ब्रूहि । ___ "भवदर्शनाय प्रस्थितस्य मे मध्येमार्ग वालिना समागमः सम्प्राप्तः । तदतिक्रमे च महदनौचित्यम् । ततो मुहूर्त विलम्बः सह्यताम्" इति ॥ 15 लक्ष्मणः। यदाज्ञापयत्यार्यः ॥ । इति निष्क्रान्तः ॥ रामः । धनुरास्फालयन् । सहर्षम् । हन्तेदानीमस्मदीयधनुषः प्रादुर्भवति द्रागभ्यागतनिर्भयप्रतिभटनागल्भ्यनिर्भेदन भ्राजमविधूतभूतनिनदप्राग्भारवान्" भैरवः । 19 उद्भूतप्रलया द्भूतेशभीमाअत20 क्रीडानिर्भरसम्भ्रमभ्रमसमुज्जृम्भाय बम्भारवः ॥ ५५॥ विस्तारिप्रबल A " स्पणी 1 , तृणी A. * एव adda * वृत्तः ... 'सिद्धम् । 'महाद्रोह ' परं निकृष्टबुद्धिः A 8 क्लिच A , तश्च Mr. जन प्रति Mr; श्वनप्रति A. ॥ दहन add before शक्ति A 12 वा न on. A 13 अतोA 11 °दीयं धनुः प्रा. A 13 जङ्गम. 16 "विभीत 1 °वद् भीरवः A 18 A has a lacuna for the last two feet | of the verse. 10 ग्यं दुर• A.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy