SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 285 SUPPLEMENTARY PASSAGES रामः । स्वगतम् । अहो किमेतदवस्थाविशेषोऽन्यथैव किश्चिदनुभावयति । तथा हि । निवृत्तिः प्रत्येकं भवति करणानां स्वविषया तथा सर्वाण्यत्र स्मृतिजनकतामेव दधति । अतस्मिंस्तद्भावं भजति जगनैवमिति चेत् कथङ्कार सर्व परिणमति कान्तामयमिदम् ॥ ७१॥ लक्ष्म । अचिन्त्यः किलायं मोहमहिमा यस्तावदार्यमपि विषयीकरोति । तत् किमत्र प्रतिविधयम् ॥ रामः । संस्तभ्यात्मानं चक्षुरुन्मील्य निरूप्य च । सखे हनूमन् किमेवमतिदुर्मनायसे ॥ हनू । दिमतरतुदणे भवत्प्रसादासादितकपिसाम्राज्यो वत्साङ्गदानुगतः सुग्रीवो 10 मन्मुखेन भवन्त विज्ञापयति। वयं धन्याः सर्वे रघुपतिवृषा यान स्मितसुधाचिसोनाप्यथ समनुगृह्णाति वचसा। अनूद्यैतत् सर्व पतति मम चेतस्विति विधौ निदेशालङ्कारं पुनरवनते मूर्ध्नि विभृयाम् ॥७२॥ 15 रामः। सदृशं हि नामैतत् । भवादृशं सुहृदमपास्य केन वान्येनैतदनुयोक्तव्य । कस्य वान्यस्थात्राधिकारः। किन्तु प्रथमदर्शनं प्रियसुहृद इत्यनुरुध्ये ॥ जाम्ब । यदभिरुचितं प्रभविष्णवे । ऊर्ध्वमवलोक्य । सम्पति तु ललाटन्तपस्तपति तिग्मांशुः नखम्पचञ्च पन्थाः । तथा हि। नमः शून्यं भूना प्रसभमतितापव्यतिकरे कुलायान्ते विश्राम्यति गिति वृन्दे छदभृताम् । भुवोऽप्येता दूरं विरलविटपिक्ष्माधरदरी'झरीतीर खापं दधति निकुरुम्बेऽपि पृषताम् ॥७३॥ तत् किमत्र प्राप्तकालमित्याज्ञापयतु देवः ॥ रामः । इदमेव । किमन्यत् । यद् यूयं सार्धमेव प्रियसुहृदा लड्वेश्वरेण समुचिता 25 याहाकृत्याययतन्तां अहमपीह मतङ्गाश्रमपद एव श्रमणानिर्दिष्टपरिसरेषु वत्सहनूमया सह समयमम् पलाया । इति परिक्रम्य निष्क्रान्ताः सर्वे ॥ ॥ पञ्चमोऽङ्कः॥ 20 1 K reads मनिनाप 2 K has a lacuna 3 K has a lacuna for झ
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy