SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ 5 210 ACT VII 34-35 वसि°। हुं मङ्गलसमयेऽलमलं यत्किञ्चिदुक्तैः । का पुनरद्यापि राक्षसाभियोगवाती ॥ 10 रामः। 'वसिष्ठं विलोक्य। सोल्लासम् ' । स एष भगवान् मैत्रावरुणिः ' । यद्दर्शनात् किमप्येतद् द्रवीभवति मे मनः । 'राकासुधाकरालोकादिन्दुकान्तोपलो यथा ॥ ३४ ॥ लक्ष्मणं प्रति । वत्स इत इतः ॥ उभौ । उपसृत्य । भगवन् कुलगुरो । रामलक्ष्मणावभिवादयेते ॥ वसि । 1 6 चक्षुषां स्वस्वसमये संस्कार त्रयमानुताम् । वत्सौ नयेन धर्मेण ज्ञानेन च पुरस्कृतम् ॥ ३५ ॥ अरु'। इष्टैर्युज्येथाम् ॥ उभौ क्रमेण सर्वा "मातृरभिवन्देते ॥ सर्वाः”। तौ निर्भरं परिष्वज्य मूर्ध्नुपाघ्राय । जं अम्हे " चिन्तेमो तं तुम्हाणं 1६, होदु ॥ वसि । वत्से वीरप्रसविनी भव ॥ • तज्रवी सीता उपसृत्य " वसिष्ठं प्रणमति ॥ दुक्त: B, E, K, I •दुःखकैः Ww •दुःखकैः Sc. 2 वशि० वसि° cett. * सोल्लासम् om. here, Bonly. 4 सom. Eonly. * सोल्लासम् add. here, Bonly. 6 तद्रवी W atareadi प्रणमति ॥ एकात् for राका Eonly. 8 •पला W •पलो cett तद्रवी० B, K, Se उभावरुन्धतीमभिवन्देते" ॥ 9 •वादयेते B, K वादयते E •वादयेति 1 वादयावह इति W, So. 10 यमाता K चयमनुतां B •लं समानुतां E, W, Sc, Ig 11 वादेते E वन्देते cett 12 मातरोभिवन्ते for मातृरभिवन्देते 13 T: add B only. [only. 14 चिसोतं B चिन्तोमो So चिन्तेमो cett 15 वशिo Sc, I वसि° cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy