SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ 205 ACT VII 28–29 पुननेपथ्ये। पुरीं यथास्थितौ यातं विलम्बेथां च मान्तरा। अरुन्धतीसहचरं ज्योतिवी सम्प्रतीक्षते ॥२६॥ अहमपि तृतीयकालक्रियानुसन्धानपरवान मुहूर्तब्वयेनागत 5 एव ॥ उभौ। यथाज्ञापयन्ति गुरवः ॥ पुनर्विमानं सम्प्रतिष्ठते । रामः । अहो महात्मानोऽपि वात्सल्यपरतन्त्राः । यन्महिना तपःस्वाध्याययोर्लवशो विभक्ते' समये तवायागमनमनुरुध्यन्ते। अथवा युक्तमेवैतत् । यतः करुणापारतन्येण मृदुस्वभावास्ते 10 तपोवनरुरूषु तरुषु च किं मनुथेषु । विशेषतस्तु राज्ञां" मार्तण्डवंश्यानां गृहे नौ जन्म केवलम् । शस्त्रास्त्रज्ञानमुख्यस्तु संस्कारोऽस्मान्महात्मनः ॥२९॥ इतरे। यथाह रामभद्रः ॥ विभी । विलोक्य । किमिदमकाण्ड एव नीहारजालैरिव क्षमार15 जोभिराच्छाद्यन्ते ककुभः ॥ सर्वे सविस्मयं पश्यन्ति ॥ रामः । सवितर्कम् । मन्ये प्राभञ्जनेरस्मत्प्रतिमुपलभ्य मां प्रत्युद्यातीव ससैन्यो भरतः ॥ 1 बथां B, K, Sc, I, बेतां E, W | काले B समये cett. च om. and reads मातरः for मा- 9 °ध्यते ॥ ध्यन्ते cett. न्तरा E. 10 रुरुषु B गुरुषु E, W, Sc, I2 ___३ च add after "ती. before °सह E | °मृगेषु र. only 11 °षस्तु E, I, षतस्तु cett. ०वी B, K मी E, w, Sc मी I, 12 राज्ञा : राज्ञां cett. । सम्प्रतिष्ठति B प्रतिष्ठते cett. 18 विलोक्य om. B only. 'वात्सल्य B, E, K, SC, I, वात्सल्ये w | " प्रत्युद्यातीव B, K, I, प्रत्युपयातीव 'विभक्त : विभक्त cett. | w प्रत्युपातीव Sc प्रत्युह्यावतीव E
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy