SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 5 10 15 पुनर्नेपथ्ये किन्नरः । आपन्नवत्सल जगज्जनं तैकबन्धो विद्यन्मराल कमलाकर रामचन्द्र । जन्मादिधैर्मविधुरैः सुमनश्च कोरें - राचम्यतां तव यशः शरदां सहस्रम् ॥२५॥ तत्रैव' किन्नरी | ACT VII 25-27 6 यावत् फणीन्द्रशिरसि क्षितिचक्रमेतद् यावत् पुनर्यहं गणैः शबलं विहाय ः " । वैदेहि तावदमलो भुवनेषु पुण्यः श्लोकः प्रशस्तचरितैरुपगीयतां ते ॥ २६ ॥ 7 विभी । देव । इतरे । प्रियं प्रियं नः ॥ 9 रामः । लङ्केश्वर चिरसञ्चरणादव नः अनुरोधं" तर्कये । तद् वरमितो मध्यमलोकसान्निध्येन गन्तुम् ॥ ते ते सुरसिन्धुधौतदृषदः कर्पूर खण्डोज्ज्वलाः पादा जर्जरभूर्ज वल्कलभृतो गौरीगुरोः पावनाः । 1 ज्जनतैक B, E, K •ज्जननैक Sc • नेकo in the text and न by rev along •ज्जननेक Ig margin, W 2 जन्मा° E, K, B, W 3 धर्म० B, E, K चर्म Ig 4 तत्रैव 5 जन्याo So, Ig •कर्म V, So om. B only. गृह° for ग्रह°E only. विहाय : B विहाय cett 6 " लोक w लोकः cett दम्पती मन्दाचं नाटयतः ॥ 8 Om. one प्रियं K only 9 नः E, K, I न W, Sc नः 203 रोध Ig 11 वारिणां वैमानिकानां B. 100रोधं B, K, W, Sc रोधे मध्यo for मध्यम० E only. 12 सान्निध्यनं गंमन प्रस्तुतमनुसन्धातुं B •सान्निध्येन गन्तुं cett 13 भृतो B, E, K, Sc, Ig धृतो changed to "वतो by rev., W.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy