SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ 201 ACT VII 22—24 रामः। देवि तारकाचक्रमेवैतत् । अतिविप्रकर्षाद्रविकिरणप्रतिहतचक्षुर्भिर्न दृश्यते किल दिवसे स विमानारोहणादपास्तः ॥ सीता । सकुतुकम् । कहं गणवाडिआए 'फुल्लाई 'कुसुमाई व 'दीसन्ति ॥ 5 रामः । समन्ततोऽवलोक्य । कथमपरिछेद्यदिग्विभागमिव सम्मति जगत् । यतः। संस्तूयन्ते विप्रकोझौमा नोपांधयः स्फुटम् । आन्तरिक्षाः पुनरमी सर्वतः सदृशा इव ॥२२॥ सुग्री । देव भ्रातुः सौहार्देन विधेयीकृतो यदृच्छया दिगन्तेषु 10 विचरन्नभ्युपपन्नवानस्मि । तथा हि। उदयास्ताचलावेतौ "यक्रोडे बाल्यवार्धके । विसम्भाञ्चन्द्रसूर्याभ्यामतीयेते विनिर्भयम् ॥२३॥ अवधतामितो देवः। कैलासाञ्जनशैलावेतौ तुल्योन्नतत्वपरिणाहौ। ___ चन्दनमृगमदलेपं गमितौ क्षोण्या नु" वक्षोजौ ॥२४॥ इतश्चायं काञ्चनाचलः । परतश्चायमभङ्कषशिखरः शिखरी गन्धमादनः । ततः परमंगम्या मादृशां भूमयः ॥ 15 1 मेवै तत् K, W, So, I, "मेतत् B, E. | परितो add. B only. " रोहणादपास्तः B, E, K_ 'रोहणा- दीसन्ति B दिसन्दिE दीसन्दि दपास्त , रोहणदयास्त Sc रोहण- | cett दयास्त changed by rev. to °रोहणे दीयास्त नोपधायः Wonly. 10 यत्कोड़े ... शैलावेतौ (1 14 below) ३ गयण B गण° cett.. om. E only. * फुल्लाई B, Sc कुत्लाई 5 फुल्लाई | 11 कैलासा W, K, B कैलाशा Sc, I. फुल्लाईw फुल्लाहं I 12 नु B, K, E न w, So न I, " कुसुमाई B कुसुमाई w, Se, I, | 13 "शिखरः B, K शिरः cett. कुसुमाई र कुसुमा E. 14 शिखरोE शिखरी cett व B, K, L E , W, Sc. 15 परस्मादग° W, Sc परमग cett.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy