SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ 5 10 15 लक्ष्म। 'आर्य। ACT VII 18-20 गृध्रराज तातस्य मित्रं किल स्तं पापमस्मिन् सहसानुबध्नन् । गावं जराजर्जरितं विहाय यशः शरीरं नवमाललम्बे ॥१७॥ सीता। स्वगतम्। कहं 'मह कारणादो तारिमाणं पि" महागुंभावाणं ईरिसो अत्याविसेसो सिमीच्झदि ॥ सुग्रीवः । देव अतिक्रम्यन्ते किलैता दण्डकासीमानः । यच तेऽपि स्वसुः कर्णनासौष्ठविचिचीषया । सानुलवाः क्वापि यातास्त्रिमूर्धखरदूषणाः ॥ १९ ॥ सीता । वेपमाना । अम्मो कहं पुणो वि ते" जेव" रक्खसा सुणीअन्ति ॥ 9 रामः । देवि अलं शङ्कया । अभिधानमाचमवशिष्यते शरासनस्य टङ्कारात् सौमिचेः केवलं किल । रक्षसां प्रलयः सिंहगर्जनाद्दन्तिनां यथा ॥ २०॥ 1 आर्य B, E, K अयं W, Sc आया Ig 2 मम B महं E मह cett सिम्मीदी 4 28 fa all MSS 3 भावाणं BSc गुहावाणं E •नुभावाणं K, W. 4 0 विशेसि I • विसेसो cett 5 • • लेते B • लेता cett 7 दण्डकीमा : E दण्डकासीमानः cett rev., W. 8 ' Dandaka' added along maigin by कम्पमाना for वेपमाना K only. om. B only. om. W, Sc, Ig 11 EK ज्जेव Sc, Ig 10 सिमी अदिBI विनाबाद K | जेल W णिसामी अदि W, Sc. 12 वि 199 हन्तिनां K, W, So • ईन्तिनां B दन्तिनां I2. 13 सीतोर्ध्वमवलोकते add. Bonly. B • हन्तिनो प्र
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy