SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ 186 ACT VI 63 चित्र । निशम्य । कथमेष दिव्यर्षिगणो ऽप्येतयोर्वधाय राघवौ त्वरयति । अथवा दुर्वृत्तशान्तिः कस्य न मनःप्रसत्त्यै । ससम्भ्रमानुतौत्सुक्यम् । देवराज पश्य' । I आभ्यां ब्रह्माच्युतास्रस्मरणसुरभिभिर्मार्गणै राघवाभ्यां मूर्धानविच्छिदाने रजनिचरपते रावणेश्वा क्रमेण । पश्चाद्रक्षः कन्धो मृधभुवि विवशः सोऽपि रक्षोऽवरोधः क्षोण्यां श्रीदाशरथ्योः शिरसि च वियतः पुष्पवर्षः पपात ॥ ६३ ॥ वास° । नेपथ्याभिमुखमवलोक्य । सोल्लासम् । गन्धर्वराज पश्य तावत् । 10 एते किल त्रिभुवनशचोर्दशकन्धरस्य निधनवृत्तान्तश्रवणेन प्रमोदनिर्भराः " सहमहर्षयः सुमनसः " कमपि " महोत्सवमनुबुभूषन्तो मामेव प्रतीक्षन्ते । तद् गच्छाम्येतेषां मनोरथसम्पादनाय । त्वमवृतान्त निवेदनेन प्रियसखमल केश्वरं प्रीणय ॥ इति परिक्रम्य निष्क्रान्ताः सर्वे ॥ 5 1 शान्तिः K • प्रशान्तिः cett 2 प्रखत्त्यै B, K 3 प्रीत्यै E, W, Sc [प्रसे Ig पश्य २ B पश्य cett. स्मरण° cett 4 स्मरणं E 5 रजनी रजनिo cett • • चाक्रमेण B 7 कबन्धो B, E, K 8 रक्षो विरोधः E 9 वर्षेः B ०वर्ष: वर्त w • वृष्टिः E. ॥ षष्ठोऽङ्कः ॥ क्रमेण cett कबन्धौ W, Sc, Ig रक्षोऽवरोधः cett K, Ig वर्ष Se 10 नेपथ्याभिमुखमवलोक्य om B only 11 समर्हषय: E सहमहर्षयः cett 12 कमपि E, K, B कपि corr to कमपि w कपिo Sc, Ig सुमहो० E महो० cett 14 ● मनुभूवतो E ● मनुबुभूषन्तो cett 15 प्रतीच्यन्ते प्रतीक्षन्ते cett 18 प्रीणय E, K, W, Se प्राणय Ig 13 प्रीणीय B
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy