SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ 5 10 15 183 निरूप्य। कथं प्रक्रान्तमेव कपिराक्षसनासीरचरयोर्भटयोः पुनरा योधनम् । तथा हि । 1 ' शितैर्वाणैरेके मृधभुवि परे तीक्ष्णन खरैः क्रियासातत्येनाहम है मिकाक्रान्तमनसः । मिथो विध्यन्ति स्म' प्रबलतमसम्मर्दविदलत्'क्षितिक्षोदः पिष्टतकसुरभिवक्षस्तटभृतः ॥ ५४ ॥ सविशेषं निश्चित्य । तावदन्तरमनयोर्बल योरधिगंस्य मानप्रातः सन्ध्ययोयीवदन्धतमसारूणालोकयोः । तथा हि । प्रतिक्षणमियं रक्षः पृतना क्षीयतेतराम् । ' तथा तथा लवङ्गानां सेनानन्तगुणैधते ॥ ५५॥ वास° । गन्धर्वराज पुनरितो महत् कदनमुपक्रान्तम् । रक्षोनाथो रघूणां त्वरितमधिभुवा रावणिर्लक्ष्मणेन इन्वीभूय प्रहृष्यद्भुजबल महिमाविष्कृतेष्वास शिक्षौ । दिव्यास्त्राणां प्रयोगं" प्रतिकृतिमुचितां चाश्रुवानौ मिथोऽमू मूर्च्छत्कल्पावसानज्वलनपरिभवं सैन्ययोः पर्यदताम् ॥५६॥ ACT VI 5456 5 2 शिवै० E, I, शितै cett Added along margin अहमहमिका तु सा स्यात् परस्परं यो भवत्यहङ्कारः Sc 3 विन्ध्यन्ति E, W विध्यन्ति cett 4 स्व E स्म cett 9 तथा B, E, K, Ig यथा W, Sc. •नामन 10 ॰नां सेनानन्तगुणैधते B •ना तच गुणैध K ना त गुणेधते E न्तगुणैधते W, Sc नानन्तगुणैधते 12 11 • तेष्वास° E • तेष्वास K • तश्वास● B •तेश्वास° prob co11 to ●तेष्वास° w °तेश्वास° Sc, Ig 12 शस्त्रा B दिव्या cett 13 प्रयोगं B, E, K, Ig प्रयोग W, Sc 5 • चितिचोंदे K • चितिचोद: W, Sc, I •चमाधूली B ● पिष्टातक K, So, Ig पिष्ठातक w पिष्टान्तक B पिष्टात E. Also added along margin पिष्टातः पटवासकः इत्यमरः Sc. चानुवानी B 15 7 °दन्तरसेनयोर्वलयो° B 'दन्तरमन - | चाप्नुवानौ W, So योर्वलयो' cett [गम्यमानं W, Sc. पर्यदातां KI पर्यदात्तां Ww, So 8 ॰गंस्यमान° B, K, Ig • गम्यमान E | पर्यटातां E पार्षदानी B 14 चष्णुवान K, Ig चाष्णुवानौ E
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy