SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 5 10 ACT VI 50-51 योरस्मिन् व्यसनमहार्णवे यातुधानाधीशेनापि सपरिवारेण कुम्भकर्णवधात् सम्भ्रान्तम् । पुनरेतौ निर्वर्ण्य । कथमद्यापि प्रमुग्धावेव । विषमो व्यसनव्यतिकरस्तावदापतितः । यतः । बहुच्छलानि रक्षांसि रिपवस्तूवरौ स्वयम् । एषवस्थापि कपयः सहायास्तेऽपि विक्लवाः ॥ ५० ॥ तत् किमुपक्रमं दैवमत्रेति न ' जाने ॥ वास' । गन्धर्वराज किमेवमाशङ्कसे । पश्य । जाम्बवत्प्रतिबोधितः किलायमचिन्त्यमहिमप्रथिमा प्राभञ्जनिः । सम्प्रति " 10 1 उत्स्फूर्जट्रोमकूपः" प्रलयपरिमिलत्पांसुवर्षानुकारी किञ्चिग्नीपुच्छाप्रतिमविवलनापास्तनक्षत्रचक्रः । भूम्नौत्सुक्यानुरूपव्यवसितिरधिकं पर्यवनुत्य गत्वा क्वापि प्राज्ञः क्षणाधीत् कमपि गिरिमसावाहरनाजगाम 114911 1 रस्मिन B • रन्यस्मिन् cett 2 • व्यसन • om. B only " विषमो व्यसनव्यति B, E, K विषमो व्यनव्यति, विषमे ध्यानव्यतिo W, Sc. 4 12 6 •वस्तूवरौ B, K वरौ E • वस्तवशे So • वस्त्ववशौ W 5 एषावस्था° cett एषवस्था° E देव cett °वस्तवरौ I •वस्तु | cett. 12 देव 7 ज्ञायते B जाने cett " जाम्बवत्प्रतिo B जाम्बत्प्रतिo K जीववत्प्रतिo E, Sc, I, जीवत्प्रतिo w. प्रथमा I •महिम्ना प्रथमः w महिम्नां प्रथम : Sc 10 हि add E only 11 प्रस्फूर्जo K उत्स्फुर्ज • E उत्स्फूर्ज • 181 13 14 ● कूप: W, Sc, E • कूप B, K, Ig • त्यांसु B, E, Se, I •त्यांशु W, K °ङ्खमाङ्ग° E°ङ्खमाग्र० cett 15 ० विवकरा° B • विवलना° cett 16 9 • हिमप्रथिमा B, E, K महिमा | cett पर्युम्पल्युत् पर्यवत्य cett. 17 •मसौ वाहयन्ना° B •मसावाहरना°
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy