SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 5 10 15 ACT VI 39-41 समन्ततोऽवलोक्य। 'अहो कथमेते वनौकसोऽपि महति सपत्नसङ्घट्टे स्वभिधानयोगमेव व्याख्यान्ति । पञ्चषाः केवलं रामभद्रपादमूलमासेवन्ते । तथा हि । सुग्रीवः स्यन्दनस्याये साङ्गदाः पृष्ठतः पुनः । षा जावान् भावी लङ्काधीशोऽपि पार्श्वयोः ॥ ३९ ॥ विचिन्त्य । ' हनूमान् पुनः कनीयांसं काकुत्स्थम् । सविमर्शम् । वरमेत एवोभयथा रामभद्रपादपद्मोपसेविनः । यतस्तावदेतेषां स्वामिभक्तिश्च धैर्ये च व्याख्याते गात्रमक्षतम् । रक्षोऽभियोगस्त्वन्येगं दृश्यते दैन्यमप्यलम् ॥ ४० ॥ बास°। गन्धर्वराज मानुषे लोके वात्सल्यं नाम केवलमखिलेन्द्रियवशीकरणचूर्णमुष्टिः । " यतः । सौमित्रिः कृतहस्तताप्रभृतिभिन्यूनो न " कैश्चिद्गुणैः सारेणापि पुनः प्रसिद्धमहिमा शौर्यौष्मणा रावणिः । इत्यं तुल्यतरे किल व्यतिकरे रामस्य रक्षः प्रभो - श्वान्योन्यं शरवृष्टिरेव वलते दृष्टिस्तयोर्वसला ॥४१॥ 1 2 अह for अहो E only. सङ्घट्टे B, K, E° सन्यहे Lg सङ्गरे जाम्बुवान् E जीववान I 8 W, Sc. 3 स्वाभिधान E, B, W, Sc, I, स्वसनिधान K. 4 व्याख्यान्ति B, E, K, Ig ख्यापयन्तः W, Sc ' सोऽङ्गदः B सीङ्गदः so सागदाः E साङ्गदः corr by rev. to साङ्गदाः w साङ्गदाः K 6 पञ्चषा K, E, W, Sc, Ig अग्रे तु B N 2789 T हनू° B, E, K, Sc, Ig हनु० W. ' कनीयः सं for कनीयांसं Bonly. जाववान् B जाम्बवान् K, W, So 10 देतयोः for 'देतेषां B only 11 व्याख्यातो for व्याख्याते W only. 12 दैवम° fo1 दैन्यम° K only. 13 177 यतः om Bonly. 14 कचि° for कैश्चि° only 10 शौर्योष्मणा B, E, K, I, शौर्यग्रणी W, Sc.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy