SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ स्प्रष्टारस्तेऽद्य मूर्धानस्तयोरभिमतं वद ॥ २१ ॥ राव° । सक्रोधम् । कः कोऽत्र भोः । यत्किञ्चिद्वादिनोऽस्य मुखं 5 संस्कुर्यात् ॥ 10 ACT VI 21-22 169 अङ्ग । अहं यत्किञ्चित् स्याम् । त्वं तु सिद्धान्तमेवार्वधारय । तत्पदाननखं किं वा तत्तीक्ष्णेषु मुखं नताः । 15 प्रह° । देव दूतः किलायम् । किमत्र क्रोधेन ॥ राव । एतन्मुखसंस्कार एव तपस्विनः प्रत्युत्तरीकरणम् ॥ अङ्ग' । उद्रोमकूपस्फुरणमभिनीय । यथासङ्ख्यं' तीक्ष्णक्रकचविषं मक्रूर नखरप्रगल्भव्यापारप्रमथितसिराबन्धशिथिलैः । शिरोभिस्ते दिग्भ्यो वलिमनुपहृत्यैव किमहं निर्वैर्तेयं स्यां चेन रघुपतिदूत्येन परवान् ॥ २२॥ " इत्युत्सुत्य निष्क्रान्तः ॥ "राव" । निरूप्य । अहो जातिसुलभं चापलमप्रतीकार्यम् ॥ ग्रह | देव निदेशाक्षरमालिकापरियहायोत्कण्ठते हृदयम् ॥ 11 12 1 •मेव धारय for •मेवावधारय B | सुरण• So उद्रोमकूपः स्पुरण उद्रो only. मकूपस्फुरण° W, K, B. 2 तत्पादाब्जनखस्ते षा तन्तीच्णेषु मुखं तव B तत्पादाडवन इवं कि वा तत्तीच्णेषु मुने ताः E तत्पादाब्जनखं किं वा तत्तीइसमेषु मुखं नता: K, W, So, Ig * स्प्रष्टारोऽचैव B स्पष्टारनेय E स्रष्टारस्तेऽद्य corr. to स्प्रष्टारस्तेऽद्य w स्प्रष्टारस्तेऽद्य K, Sc, Ig. 4 न्तरीरकरणं B °तरीकरणीयं ●त्तरीकरणं K, W तरीकारणं Sc, Ig. उपेद्रकूपः स्फुरण E उद्रोमकूप 5 ● •मभिप्रीय for °मभिनीय Bonly 1 ° सख्यं for °सङ्ख्यं Bonly. ' o विषयमe for ofविषम B only " व्यापारं for "व्यापार° Eonly 10 निवर्तेयं स्यां B, K निवर्ते यत्स्यां W, Sc, I2 11 इत्युत्व E, K इत्यत्य, इलु B. 12 राव।... निदेश: (1.1, next page) om. K. निवर्तेयं स्या E इत्वात्व W, Sc
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy