SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 5 ACT VI 17-19 राव । कथं सेनापतिः प्रहस्तः । प्रवेशय ॥ प्रती । तहा । इति निष्क्रान्ता ॥ ततः प्रविशति प्रहस्तः ॥ प्रहस्तः। अहो मनुष्यपोतस्य तावदत्यूर्जस्वलं चरितम् । तथा हि । 'भीमं गोष्पदवडिल' परितः कल्लोलमालाकुलं 1 15 2 पाथोनाथमुपेत्य मन्थरंतरं लङ्कानिवडेक्षणः । स्कन्धावारमसौ निवेश्य विषमे सौवेलमूर्ध्नि स्वयं कैश्चिवानरपुङ्गवैः परिवृतोऽध्यास्ते पुरः प्राङ्गणम् ॥१७॥ 5 पुरो' निरूप्य । कथमयं लङ्केश्वरः । 'उपसृत्य | जयति जयति 10 लङ्केश्वरः ॥ राव' । भद्र सेनापते किंहेतुरयं कलकलः ॥ प्रह° । स्वगतम्। कथमद्याप्यनभिज्ञ एव देवः । भवतु । कार्यमाचं विपयामि । प्रकाशम् । पुरं निःशेषघटितकपाटारमावृतम् । रक्षा चाप्तैर्भक्तिमद्भिः कौणपैः परितः कृता ॥१৮॥ राव । किमिति ॥ प्रह°। स्वगतम्। कथं सैवावस्था । भवतु । प्रकाशम् । देव लङ्केश्वर । मनुष्यपोतमात्रेण सानुजेन पुरी तव । रुध्यतेऽद्य' यथा सार्रवीवधाद्यपि दुर्लभम् ॥ १९ ॥ 1 भीमं changed to भीष्मं w भीमं cett 2 • लम्ब्य for oला K only. मन्थरतरं W, Sc, I2, B मन्थरतलं E शैलशिखरं K 4 पुरो निरूप्य W, Sc, Ig, K, B पुरो ऽगलोक्य E 5 167 om all but B • विशेष° for निःशेष Bonly 7 8 उपसृत्य | जयति जयति लङ्केश्वरः ॰कपाट° K, W, Sc, I, E •कवाट° B • वृत्तं for "वृतं So only 9 • तेऽद्य K "ते स्म cett सार° B, E, K, Ig सारं W, Sc. 10
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy