SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ACT VI 11-12 दीप्यवज्जादिचण्डप्रहरण पतनक्षुणवक्षस्त्वचो मे तस्यापि प्रातिभैय्याद्रिपुरिति कलितः कोऽप्यपूर्वः प्रमादः ॥११॥ भवतु । तथापि श्रोतव्यम् । देवि स कः ॥ मन्दो'। ‘णिखिलवलीमुहचक्कागुगदसुग्गीवग्गेसरो 'सहकणो दासरंही रामो त्रि' सुणीअदि ॥ राव । किं सहानुजस्तापसः । देवि किं तेन तैव ॥ 118 मन्दो' । महाराअ समुदाओ खु" सङ्कीदि । अवरं च " साअरवेलासु सें" विणिवेर्सिंच आहृदो णेण साझरो ण 10 णिग्गदो भवणादो । तदा तु । संस्कृतमाश्रित्य । प्रायुतास्त्रं स किञ्चिज्जलनिधिकुहरें यन्महिम्ना वर्णांधीदावृत्यावृत्य चक्रभ्रममखिलमभूत् क्वाथतः " शोणमम्भः । 5 1 दीप्य० K, W, Sc, Ig स्फूर्ज• B 2 प्रातिमल्पा for प्रातिभय्या Eonly. 3 प्रवाद: B प्रमादः K, E, I, प्रसादः W, Sc. 4 णिखिल° K, W, Ig निखिल B, E खिल Sc. 5 सुग्गीवग्गेस BK सुग्गिवाग्गेसरो E_सुग्गीवअग्गेसरो W, Se सुग्गिवग्गे - सरो 6 दृप्य° E | तैवी सः Sc, I, corr to किं तेन ते 10 सकfo for सहकणि• E' only " थी fo1 °ही B only 8 त्ति B, K, Sc, Ig ति E, W ' किं तेनं ते तैवी सः B तैवा E किं तेन तैवी K किं तेन तेन किं गतेन ते 11 खुB, E, K क्खु W, Sc, I2. यदि for आदि B only. 11 a किं गतेन ते तैव सः तैवी सः w. all MSS. 12 साअरं वेलासुं B साअरवेलासु K, W, Se, I M 2 163 साअलेखासु E W 23 सेसा B, K से E सेसा 12 सेव्यं स्से So 14 सप्पिवेसि for विणिवेसि Eonly 15 प्रायुक्ता° B, E प्रायुङ्क्रा° K, W, Sc, Ig. 16 चपा° for चणा So only. 17 • दावृत्य व्यक्तचक्रभ्रम° E दावृत्यात्य चक्रभ्रम० cett 18 कषतः for क्वाथतः E only.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy