SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ 152 ACT V 61-62 नीलप्रभृतयः। हा वीर हा मघवनन्दन मन्दराद्रि निष्कम्पसार जगदप्रतिमल्लवीर । उद्दर्पदुन्दुभिनिशुम्भपटुप्रचण्डदो ण्डमण्डल गतोऽसि हहा हताः स्मः ॥६१॥ इति रुदनिस्तार्यमाणः परिक्रम्य । 'वाली। भो महात्मानः प्लवङ्गमपुङ्गवाः। सुग्रीवाङ्गदयोः प्रभुत्वमिह यत् सौजन्यमेतद्धि वो मत्तीत्यैव तु नावधीर्यमनयोर्यहो महिम्नः क्षमम् । प्राप्तः सम्प्रति रामरावणरणः स्नेहस्य निर्व्यञ्जक स्तस्मिन्नञ्जलिरेष शान्तमथवा वीर्येषु वः के वयम् ॥६२॥ किञ्च। कर्णावर्जितदिङ्मतङ्गजयुगबन्होपमदीश्च ते पुछाच्छोटदलासमुद्रविवरैः पातालझम्पाश्च ताः । कापेयस्य च पौरुषस्य च तथा प्रेम्णो गरिम्णश्च यद् दोष्णामुन्मथितद्विषां "सुसदृशं तन्मा" स्म वो विस्मरन् ॥६३॥ इति निष्क्रान्ताः सर्वे ॥ ॥ पञ्चमोऽङ्कः ॥ _15 न Sc, I, 1 नीलप्रभृतयः om Bo only झम्पा. I, E, I, Md झञ्झा w fargento I, Bo, 1, oaspar cett. 779To Bo To Sc. ३ हताःम II, Sc हताःमः Bo, Md, I2 ___10 सुसदृशं I, Bo, Md स्वसदृशं E, W, हता सःE हता मW * वाली om E only. ___" या स्म I, E, Bo, Md याद्य. w, । प्रातः for प्राप्तः Bo only. Sc मा (om. सा) I2. रेव for रेष Bo only विस्मरत changed by rev. to व्यसरत ' द्वन्द्वाप०I, only. ३ च्छोट• I, E, I. Ma छाट Bo| 13 Here end I, Bo, Md. For end स्फोट w, sc. colophons see Introduction.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy