SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ 1 136 5 10 लक्ष्म'। 'आर्य पश्य पश्य । 2 * सौहित्यात्पृथवः कथन्ति रुधिरोत्सेका चमत्कारिणष्टात्करोत्कटमुचैरन्ति नलकास्त्वङ्मांसविस्रंसनात् । उत्सर्पन्यथ मेदसां विकलनादुडुडुदा' वीचयचित्रं चित्रमुदेति कोऽप्ययमितो दिव्यः श्मशानालयात् ॥ ३३ ॥ 10 प्रविश्य' पुरुषः । जयतु जयतु रामदेवः । दनुनीम श्रियः " पुत्रः शापाद्राक्षसतां गतः । इन्द्रास्त्रंकृतकाबन्ध्यः ""पूतोऽस्मि भवतः " श्रयात् ॥ ३४ ॥ रामः । " प्रियं नः ॥ 13 दक्षुः। राम” माल्यवत्प्रर्युक्तेन च मया युष्मदासदनाय दूषितमरण्यमासीत् । "अलं वा तत्कालकाश्मल्यस्मरणेन । सम्प्रति 1 आर्य पश्य K, Bo आय पश्य corr to आश्चर्यं पश्य Cu आर्य पश्य २ cett ' साहि° Bo only ' ॰ष्टात्कारो° corr ॰ष्टात्कारो° cett. ACT V 33-34 4 • मुञ्चरन्ति K, E, Mt • मुत्कति corr " to मुच्चरन्ति Ou •मुत्कटन्ति cott I only 7 to ष्टाङ्कारो° w 5 विलयनाo for विकलना० Mt only. 6 • दानां चय• for °दा वीचय° W, Sc, only. 9 दिव्य० 11, E, Ou, W दिव्य: cett 8 •मानलात् for •नालयात् Mt, Mg 10 दिव्यपुरुषः for पुरुषः all but Ou, K जयतु जयतु Ou, E, K जयति जयति cett. 11 श्रेयं पुत्रः Bo श्रिया युक्तः W, So श्रियः पुच: cotto 12 रण्यमासीत् (l. 12 below) पूतोऽहं E मुक्तोऽस्मि Mg पूतो स्वकृत om. Ig. 12 a ऽस्मि cett 13 भवतः श्रयात् Ou भवदाश्रयात् Mt, Mg भवतां श्रयात् cett 14 प्रियं नः २ E प्रियं Cu, K प्रियं प्रियं नः cett 15 भवतां शरात् Ma भवतः शरात् K राम om all but Cu, E, K. 16 •मुक्तेन for "युक्तेन Eonly. 17 'दास्पन्दनाय Mt only. 18 अलं वा तत्काल० om. Mt only. 10 काश्मल Cu (co1r. f1. काश्मय), E • कौशल्य° W, Sc 'काम K ●का THE cett. 20 • मरणेन for स्मरणेन E only.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy