SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 5 10 ACT V 30 लक्ष्म' । यदा लङ्केश्वरः प्रियसुहृदित्युक्तमार्येण तत् किमवशिष्यते सन्देशस्य ॥ रामः । यथाह' सौमित्रिः ॥ 2 श्रमः । अनुगृहीताः स्मः ॥ लक्ष्म'। आर्ये 'श्रमणे । कथय विभीषणसम्पर्कादस्ति काचिदायीयाः प्रवृत्तिः ॥ * श्रम । वर्तमाने नास्ति । यदा पुनर्दुरात्मना रावणापसदेनाह्रियमाणायाः स्रस्तमनसूयानामाङ्कमुत्तरीयं तच्च नैर्गृहीतम् ॥ रामः । हा प्रिये महारण्यवासप्रियसखि विदेहराजनन्दिनि ॥ इति संवरणं नाटयति ॥ लक्ष्म°। "आर्ये केन कस्य वा हेतोस्तगृहीतम् ॥ श्रमः । ऋष्यमूके रामगुणपक्षपातात् सुग्रीवविभी षणह मत्प्रभृतिभिः ॥ रामः । " द्रष्टव्या हि निष्कारणप्रियकारिणो भुवनमहनीयमहि 17 1 वाढं for यथाह सौमित्रिः Cu (by rev along margin), K only 2 •ताः स्मः Ma, Mt •ताः स्म K •तास्मि Mg • तास्मः cett ॐ श्रमणे all. 5 4 श्रमणा by rev along margin, Ou.. रावणेनाप° Mt, Mg राक्षसापसदेनाप (prob. cour. fr रावणापसदेना) Ou रावणापसदेनाप° cett 'हृतायाः for • ह्रियमाणाया: Mg °मनुसूया°E only 6 7 [only. ' •रीयान्तरिताभरणजालं for परीयं Mt only. 9 10 133 11 तच्च om. Mt omly. स only for वास C. • राज om Eonly. 12 आर्ये om Mt only 13 ऋस्य° Ig ऋ० Mt, Mg ऋष्य cett 14 विभीषण. om. Ou, K only. 15 हनु° for हनू°E, W, Se only 10 भृतिना K 'मृति corr to "मृतिना Cu भृतिभि: cott 17 by rev, वत्स add. Mt, Mg only 18 of for of Mt only.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy