SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ACT V 2-5 121 यद् वैकुण्ठवराहकण्ठकुहरस्फारोच्चर रव ध्वानोच्चण्डमकाण्डकालरजनीपर्जन्यवगर्जति ॥२॥ प्रविश्य जटायुः। कावेरीवलयितमेखलस्य साना वेकस्मिन मलयगिरेर्दिवः पतामि। यत्रार्यो निवसति काश्यपः शकुन्तः शैलेन्द्रोऽपर इव विप्रयुक्तपक्षः ॥३॥ विसंसयन्ती परिगृह्य पक्षी जाता ममाप्युत्पतनश्रमार्तिः। शक्तिर्हि कालस्य विभोर्जराख्या शक्यन्तराणां प्रतिबन्धहेतुः ॥४॥ तदयमार्यों मन्वन्तरपुराणगृध्रराजः सम्पातिः । अहो भानृस्नेहः। पुराकल्पे दूरोत्पतनखुरलीकेलिजनिता दतिप्रत्यासङ्गात्परितपति गात्राणि तपँने । अवष्टभ्यासौ मामुपरि ततपक्षः शिशुरिति स्वपक्षाभ्यां प्लोषादविकलमरक्षन करुणया ॥५॥ 15 1 ततः प्रविशति for प्रविश्य Mg only. | " श्रमाय for "श्रमातिः w only. वेत. for वेक. Mt only. 10 आहो Sc, I, only. ३ दिवं Mt दिवि corr. to "र्दिवः Cu 11 धातुः स्नेहः E only. "र्दिवः cett. 12 तपन्ति E only. * वाद्यो for °चार्यों E only. 13 तपसे Mt only शैलोचापर Md, Mg only. sout Mt only 1 मोहा" for प्लोषा E only. Poget for TU Mt only. 15 Aftez #7Cu om. up to ofernetतन° changed to "तने Cu ततः निर्मलपरिसरा (p 124, ] 14) and has अब Md, Mt, Mg 777° cett. | सार्धपत्रत्रुटि: by rev. along margin.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy