SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ 104 ACT IV 33-34 दश। वत्स रामभद्र प्रस्थितस्ते भगवान कौशिकः ॥ विश्वा । सान राममालिङ्ग्य। अहमेव सौम्य न त्वां मोक्तुमुत्सहे। किन्वनुष्ठाननित्यावं स्वातन्त्र्यमपकर्षति । सङ्कटा ह्याहिताग्नीनां प्रत्यवायैर्गृहस्थता ॥३३॥ 5 वसि । गृहात स्वगृहं गन्तुमागन्तुं च कामचारः ॥ विश्वा। भगवन यद्यनुरुयंसे तदेहि सिद्धाश्रमपंदमुभौ गच्छावः। त्वां पुरस्कृत्य गच्छन मधुच्छन्दसो मातुः सत्कार्यो भविष्यामि ॥ वसि । किमेतावत्यपि भवानस्मासु न प्रभवति ॥ राजानौ। रमणीयपावनो ब्रह्मर्षिसङ्गमः।। 10 ___ अन्योन्यमाहात्म्यविदोरन्यैरविदितात्मनोः । विराजते विरोधोऽपि नाम स्नेहे तु का कथा ॥३४॥ "नेपथ्ये । एषा रामवधूगुरून वन्दते ॥ ऋषयः। वासे जानकि। वीरेण ते विनयमाङ्गलिकेन पत्या 15 वृचद्रुहः प्रशमितेषु महाभयेषु । 1 नित्वात्स्वातन्त्र्यमकर्षति र निखा- | 9 तावता भगवा for °तावत्यपि भवा. खातरमपि कर्षति E नित्यत्वं स्वातन्त्र्य- E only मपकर्षति cett 10 °णीयः पा. E, w, so णीयपा. 'त्या' for ह्या Bo, I only. 11 °सङ्गः K, E °सङ्गमः cett , स्वगतम् add Mg only. 12 र० रचै 5 रन्यै cett * गृहात्स्वगृगं मागन्तु corn to गृहात्व- ___13 स्नेहेषु for स्नेहे तु K, Md, Mg only गृहमागन्तुं w गृहा स्वगृहं मागन्तु E 14 नेपथ्ये om Mt only खगृहात्स्वगृहं गन्तुमागन्तुं Mt गृहात्स्वगृहं | 15 odरं त्वां वन्तते w गुरु वंदते I, गन्तुमागन्तुं cett गुरू दते Bo गुरुं वा दत्ते Sc गुरून कामाचारः Bo, E only वन्दते cett ध्यते I, Bo, Sc, I, ध्यते corr. to | ___16 ते om Bo only ध्यसे W ०ध्यसे Mt, K ध्यत्से °ध्येत, " विजय for विनय Md, Mt, Mg only र पदं om. E only 18 महाहवेषु Mt महाभयेषु om Bo यातुः E only | महाभयेषु cett. [cett [Md.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy