SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ 98 ACT IV 20-28 लज्जां वहन भृगुपतौ हृतवीर्यदर्प शिष्यो गुराविव कृतप्रथमापचारः ॥२०॥ ततः प्रविशतो रामजामदग्न्यौ ॥ रामः। यद् ब्रह्मवादिभिरूपासितवन्द्यपादे विद्यातपोव्रतनिधौ तपतां वरिष्ठे । दैवात् कृतस्त्वयि मया विनयापचारस तत् त्वं प्रसीद भगवनयमञ्जलिस्ते ॥२१॥ जामदग्न्यः । 'अपराधमेव त्वया जामदग्न्यस्य नोपकृतम् । पुण्या ब्राह्मणजानिरन्वयगुणः शास्त्रं चरित्रं च मे येनकेन हृतान्यमूनि हरता चैतन्यमात्रामपि । एकः सन्नपि भूरिदोषगहनः सोऽयं वया प्रेयसा वत्स ब्राह्मणवत्सलेन शमितः क्षेमाय दामयः ॥२२॥ रामः। कथं नापराद्धं मया यदायुधपरियहं यावदारूढो दुर्योगः॥ जाम । एष एव वो न्यायः । असाध्यमन्यथा दोषं परिछिद्य शरीरिणाम । यथा वैद्यस्तथा राजा शस्त्रपाणिभिषज्यति ॥२३॥ 10 15 1 हत° Ou, K धृत° Mt हृत• cett . निशमितः by 1ev., w वत्सलेन शमितः * पाद° for पादे Bo only cett पचार Cu, K, Mt पराध cett. ___12 मदायुध Md, Mg यदायुद्ध° ME 4 add K only. यदायुध° cett इमेव Cu, K इं वत्स cett _13 एव वो K एव only Cu एष एव " ननूप. Mt प्रत्युतोप० र नोप at ante: cett. except Mt, which omits cett these words 'शस्त्र : साध्यं Mt शास्त्रं cett. 14 नायः Bo अन्यायः E न्याय: cett. 'हतानि u हृतानि cetta 15 दोषे for दोषं I only. 'हता corr. to हरता by rev., Cu 16 °च्छेद्य E only. 10 सेयं for सोऽयं I only. 17 "रिणम् w, I only 11 वत्सलेन शमितः changed to वत्सले 18 भिषज्यति Cu, K, Bo र्विषह्यति
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy