SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 95 ACT IV 12-14 अप्राकृतानि च गुणैश्च निरन्तराणि । लोकोतराणि च फलैश्च महोदयानि। वीरस्य यस्य महतश्चरिता तानि ~ नास्माकमेव जगतामपि मङ्गलानि ॥१२॥ 5 वसिष्ठः। विश्वामित्र परिष्वज्य। सखे कुशिकनन्दन। अस्माभिरयनाशास्यो रामस्य महिमान्वयः । यत् कृतास्तेन कृतिनो वयं च भुवनानि च ॥१३॥ विश्वामित्रः । प्रकृष्टपुण्यपरिपाकोपादान एष' महिमा । के वयमेतावतः प्रकर्षस्य ॥ 10 'दशरथः। भगवन कुशिकनन्दन मा मैवम् । आदित्याः कुलदेवतामिव नृपाः पूर्वे' दिलीपादय स्तेजोराशिमरुन्धतीपतिमृषि भक्तमा यदाशियन् । पाकः श्लाध्यतरश्च भूरितपसां सत्याशिषामाशिषस्तासामप्ययमेव मङ्गलनिधिर्यनः प्रसन्नो भवान् ॥१४॥ 1 Aften अप्राकृता repeats आदित्या ... पूर्व changed to पूर्व w पूर्वे cett दिलीपा (verse 14a), which the 1ev omits भक्ता corr. to भक्त्या Cu and supplies नि च . . . निरन्तराणि Cu ___10 "शिश्रयुः K only २ वशि° 0u वसि० cett " पाकः स्वाध्यतरश्च K, E पाकलाघ३ च om Bo only. तराश्च cor. to पाकशाध्यतराश्च Ou पा कस्तख च याश्च Mt पाकशाध्यतराश्च + एव for एष K only cett किं रय. for के वय Bo only 12 ofafoto and also 77 above far by rov, o ganten K, E nader and also ou for only E ofafeto Mtofafzo above क by rev., Cu प्रहर्षख cett जनकः for दशरथ: Mg only 13 भगवान् Bo only cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy