SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ACT IV 8 91 खरदूषणत्रिशिरसस्तु 'कुलसदृशवृत्तयो राजानमुपतिष्ठन्ते यतस्ते वत्सेनेव धेनुं राजानमथान् "दुहन्ति । उपजापिताश्च प्रतिदुद्यन्ति प्रकृतयः । तदिदमन्तर्भेदजर्जरं राजकुलमभियुक्तमात्रं रामेण भेद्यते । यथोक्तं 'लंघ्वपि व्यसन पदमभियुक्तस्य 'कृच्छ्रसाध्यं भवतीति । तत्र 5 च" विभीषणावग्रतः प्रतिविधानम् " । न" तु प्रकाशदण्डस्तूणन्दण्डः संरोधनमपसारणं वा स्यात । तत्र प्रकाशदण्डमभिन्नसक्षन्धाः कथं राक्षसास्तितिक्षेरन् । तूष्णीन्दण्डोऽपि प्राज्ञैरनुमीयमानः प्रकृतिको पैको रामेऽभियोक्तरि दुरन्तः स्यात् । संरोधने त्वभिभवाहिहिते तदेक 10 1 मैच्या खरप्रभृतयश्च तदा विकुर्युः । निर्वास्यमानमपि तं परिवारयेयु स्वस्मात् खरप्रभृतयः पुरतो विचिन्त्याः ॥ ४ ॥ तत्र रामस्योपयोग इति ॥ सङ्घवृत्तयो for कुलसदृशवृत्तयो Mt, Mg only 2 यतस्ते om Md, Mt only यतस्तेन Mg यतस्ते cett 3 दूहिन्ति for दुहन्ति Iy only 4 प्रतिहन्ति Ou प्रतिहन्ति Bo प्रतिजपन्ति cett 5 कृतय: for प्रकृतय: I, Ig only • श्रभेद्येत Bo भिद्यते E, Mt, Mg भेद्येत corr to भेद्यते Cu भेद्यते cett 7 नीतिशास्त्रे add Eonly 8 Mg only KE अतिलघ्वo for लघ्व • Mt only. न add. I1, Bo, E, W, So, Is, Md, 10 च om. Eonly 11 •ग्रहस्य for •ग्रहत: Mt, Mg only 12 कर्तव्यम् add Mt. Mg only 13 न for स Mt only. 14 'तूष्णीन्दण्डः om Konly. 115,10 प्रकाशदण्डमभिन्न. I1, Bo, I2, Md प्रकामं दण्डमभिन्न°E प्रकाशदण्ड अभिन्न Cu, K प्रकाशदण्डः सम्भिन्न° W, Se 17 सास्तिष्ठेरन for साखितिरन Bo only 18 प्रकृतिको Bo प्रकृतिकोपके W, Sc प्रकृतिकोपको cett 19 दुरितं 20 corr. to दुरन्तः by rev, W. तदेकमेच्या I, K, Bo, E, W, Sc तदेकमेचा I देव Md तदेव मैत्र्यात् corr to तदैकमैच्यात् Cu. 22 पुरतो विवर्त्य : Md पुर एवं चिन्त्याः Mt, Mg पुरतो विचिन्त्याः cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy