SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 5 10 ACT IV 35 न्दोपसुन्दपुत्रोपप्लवात् ' ताटकारिः कथमनीबडवैरः । अप्रतिविधेयं च रामरावणयोरितरथापि वैरम् । पश्य' । 6 1 पुत्रौपमर्दक: w पुत्रोपमर्दक: So •पुत्रोपलवात् cett पाल्यं तस्य जगद्दयं तु' जगतो नित्यं हठांदेशिनः सामैवं सति कीद्गप्रियकृता शश्व विरुद्धात्मना । कानर्थीन् रघुनन्दनो मृगयते देवैः पतिर्यो वृतस्तस्माद्दानमपीह नास्ति न भिदा तस्यैषवः साधनम् ॥३॥ "न दण्डोऽप्यधिके शत्रौ न प्रकाशः प्रकाशते । तूष्णीन्दण्डस्तु कर्तव्यस्तस्य चायमुपक्रमः ॥ ४ ॥ तथा सति सीतापहारतः किमपरं कुर्यात् । किञ्च" । हृतजीनिररातिभिः सलज्जो 12 यदि " मृत्योः शरणं " गतोऽन्यथापि " | मृदितो मृत एव निष्प्रतापः परितप्यायथवा घटेत सन्धौ ॥ ५ ॥ 3 2 च add Mt, Mg only ताटका° W, Sc, Mt, Mg ताडका तस्येषवः cett I1, K, E, I2, Md ताटका corr to ताडका Cu तारका' Bo. Folio 27 begins with ताडकारि: Cu 4 अनारब्ध° for अनाबद्ध Mt only 5 प्रतिo corr to अप्रतिo by rev, Cu. • पि om Md only 7 पश्य om. Bo पश्य by rev. along margin, Ou पश्य cett 8 नुK, W, Sc, I2 तु cett. ' हठाद्वेषिण: Ma, Mg हतादेशिन: Mt हठाद्वेषिणः K हठादेशिनः cett 10 तस्यैष व: Cu, W तस्यैव न: Mt, Mg 11 न दण्डेऽप्यधिके Md दण्डोऽध्यभ्यधिके Mt तद्दण्डो प्यधिके Mg न दण्डो ऽप्यधिके cett. 12 ततश्च for किञ्च Mt only 13 हृतजाय आराति• Eonly. 14 मृत्यो: K, W, So मृत्यु: cett. गतः K, W, Se ततः cett तु for पि Mt only परितप्तो यदि वा for पायथ 89 15 16 17 Mt only
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy