SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 88 ACT III 42-43 वसि। कष्टं भोः कष्टम्। कामं हि नः स्वजन एष तथापि दपोद् घोरं व्यवस्यति कथं नु' भवेदवध्यः । सन्दूषितेन च मया 'सकृदीक्षितश्चेद् वत्सस्य भार्गवशिशोर्दुरितं हि तस्यात् ॥४२॥ "विश्वा । अब्रह्मवर्चसमिवाम्मस्यशस्त्रसामर्थ्यमरे जामदग्न्य मन्यसे। ब्रह्मक्षवसमाजमाक्षिपसि यवत्से च घोराशय __स्तेनातिक्रमणेन दुःखयसि नः पाल्योऽसि सम्बन्धतः। 10 "अतस्त्वां प्रति कोपनस्य तरलः शापोदकं दक्षिणः प्राक्संस्कारवशेन चाँपमितरः पाणिर्ममान्वियते ॥४३॥ जाम । ननु भोः कौशिक। वं ब्रह्मवर्चसधैरो यदि वर्तमानो यहा स्वजातिसमयेन धनुर्धरः स्याः। 1 वशि• Se, I, दशरथः Mc वसि | भशितशस्त्र Mg "मिव धशित° Mt °मिcett वामस्यशस्त्र.K [Mg only तु K, E नु cett. __° °मर्थ्य जीवलोकमिवारे for "मर्थमरे ' भवेत् स वध्यः for भवेदवध्यः E only | 10 नः पाल्योऽपि Mt नाल्पोऽसि Bo + सवदीक्षि. Mt Lacuna K मुहुरी- | नः पाल्योऽसि cetta for cett 11 आतस्त्वां I, Md अस्त्वां Bo, I, " र्दुहितर for र्दुरितं E only. | अतस्त्वा corr to अन्तस्त्वां w यान्तस्त्वां " न स्यात् for तत्स्यात् Md only corn to अन्तस्त्वा Cu अन्तस्त्वां E, Sc 7 विश्वा. om Cu only आस्तां for आतस्त्वां K 8 "मिवाम्भस्याशस्त्र I मिवाम्भस्य- 12 चायमितरः I, I, पापमितः Bo शास्त्र. corn to ofवाता शस्त्र. Cu | चापमितरः cetta "निरालापता B मिवाम्भस्याशस्त्र. 13 °ष्यते corr. to °ष्यति cu °ष्यति E, Sc, I, Orig ofAqTERSTEL, but Bo, W, Sc, I,, Mg oppa I, K, Md. भिस्थs struck out and स्तम्भित substituted | 14 °वरी corn to °धरो u °धनो Mt by lev, w मिवाम्भस्य शस्त्र. Ma "मिव | °धरो cett. 62
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy