SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ACT III 36-38 81 विश्वा । युक्तमाह भो' महाराजः । अनुत्पन्नं ज्ञानं यदि 'यदि च सन्देहविधुरं विपर्यस्तं वा स्यात् परिचर वसिष्ठस्य चरणौ । ध्रुवं ज्ञाने दोषः कथमपरषा दुर्व्यवहृति विशुद्धौ चेत् पापं चरसि न सहनने नृपतयः ॥३६॥ जाम। धर्मे ब्रह्मणि कार्मुके' च भगवानीशो हि मे शासिता सर्वक्षपनिबर्हणस्य विनयं कुर्युः कथं क्षत्रियाः। सम्बन्धस्तु वसिष्ठमिश्रविषये मान्यो जरायां न तु स्पर्धायामधिकः समव तपसा ज्ञानेन' चान्योऽस्ति "मे ॥३७॥ वसि । भृगुप्रसवात पराजय इति प्रियं नः । किं तु" खलु" 19 अस्माभिरेव पाल्यस्य प्रशस्तत्वात्मियस्य नः। अस्मद्गृहे पुराणस्य पश्याचारस्य विप्लवम् ॥३॥ 10 1 असौ for भो K only "विषयो for "विषये K only. राज I, Ma, Mt, Mg only. " तु II, E, Bo, W, Md ननु K, SC, I. 8 ufc om Bo, I, only. "ज्ञाने च नान्यो for ज्ञानेन चान्यो Md, + च add E only It, Ig only. कौशिक add Mt, Mg only 16 a: for #Mt, Mg only 'अधर्म for धर्मे Bo only "पराभव for पराजय E only 'ब्राह्मण for ब्रह्मणि Mt only. "तु K, E, W, Md नुI, Bo, Sc, I. ४ कार्मुक for कार्मुके Bo only खलु om. Mt only "सि for हि Mt only. "बाम । सोपालश्रम add Mg only 10 निवहणे विनयनं for निबर्हणस्य विनयं| 20च for नः K only. K only. वहे w गहे E, I हे cett 11 सम्बन्धख for सम्बन्धस्तु E only. * चारविल° W only. 2789
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy