SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 64 ACT II 50 जनकशतानन्दौ । वास रामभद्र विसब्धं तावदास्व ॥ रामः। कष्टमनुज्ञानापेक्षः संवृत्तोऽस्मि ॥ जाम । अपि सुखमागिरंस ॥ शता । विशेषतस्त्वदर्शनात् । अपि च । 5 वं नः पूज्यतमोऽतिथिर्यदि पुनः सज्जातिथेया वयम् । ____ जाम । पुरोधः । सुचरितवृत्तः श्रोत्रियो गृहमेधी याज्ञवल्क्यशियः । तेच सर्व युज्यते । किन्तु नाहमातिथ्यकामः ॥ शता । कन्यान्तःपुरमक्रमात प्रविशता सन्दूषिता नः स्थितिः । जाम । अरण्यवासी ब्राह्मणोऽहमनभिज्ञः परमेश्वरगृहाचारस्य॥ 10 रामः। शोभत एव दत्तभुवनैकदक्षिणस्य सामन्तेष्वहङ्कारोत्यांसः॥ जन। पापं वाञ्छसि कर्म राघवशिशावस्मासना कथम्। प्रविश्व कञ्चकी। देव्यः कङ्कणमोचनाय मिलिता राजन्वरः प्रेथताम् ॥५०॥ जनकशतानन्दौ। वत्स रामभद्र श्वश्रूजनस्त्वामाइयति । तद् गम्यताम् 1 नाम for रामभद्र E only 10 तदन for तत्र Mg only 2 °ब्धः Mt 'ब्धE °ब्धं cett 11 °ता न E, Md, Mt, Mg तान्त: Mt मभ्यनुचः Mg मवज्ञानापेक्षः | तान: cett मनुज्ञानापेक्ष: cetta 1" आरण्य. for अरण्य. Md, Mt, Mg TE: corr to "T# W only न for न E only 19 °ग्रहा° for °गृहा. Se, I, only 'तुनः I, Bo, E नुन: Cu, I, नुतः । ___14 भन for "भत Cu, K, W, Sc W, Sc 15 मन्ताह for °मन्तेष्वह° Md, Mt, Mg पुन: K, Md ततः Mt ' सभ्यातिथेया w सत्यातिथेया Se | सज्जाविधया Mt सज्जातिथेया cetta 10 प्रसः, प्रस:-corr. to "त्यासः Cu अमी for वयं Mg only त्यासंE पाशः I प्रास: cett. Substitutes for this whole speech 7 वीक्षसि for वाञ्छसि w, Se only. खं रावस्तु पुरोहितो हि गृहमेधी याज्ञव- 18 °सम for °सनाथे E only. ल्काः स्वयं शिष्यो भूपतिरत्र युक्तमखिलं | 1 काकी in ong , and २ by rev , ou किन्वमि नातिध्यधीः Mt. | कधुकी cett. 15 | only
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy