SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ 62 ACT II 45-46 जाम । न किञ्चित् । सम्भूयेवं सुखानि चेतसि परं भूमानमातन्वते यत्रालोकपथावतारिणि रतिं प्रस्तौति नेत्रोत्सवः । स त्वं नूतन एव कङ्कणधरः श्रीमान प्रियश्चेतसो हन्तव्यः परिभूत वान गुरुमिति प्रागेव दूयामहे ॥४५॥ रामः । भार्गव ज्ञायते' मामनुकम्पस इति ॥ जाम। अरे किमुत बातोऽसि । अमृताध्मातजीमूतस्निग्धसंहननस्य ते । कुठारः कम्बुकण्ठस्य कष्टं कण्ठे पतिष्पति ॥४६॥ 10 रामः। "सत्यमेव करुणया प्रतिक्षिप्तोऽसि ॥ जाम । आः। "मय्येव (कुटिधरः संवृत्तः। अरे" क्षत्रियडिम्म वं किल शिशुर्नववधूटिकापरियह इत्यपूर्वमुपतप्यतेऽस्माभिः । only 1 किन्तु add Mt, Mg एतत् add K | 12 कण्ठ Sc, I, कण्ठ con to कण्ठे w कण्ठे cetta 2 यैव w, sc ज्येह येव cett 13 आः add Mt, Mg only ३ यत्र लोक for यचालोक I, only परिचितोऽसि I, प्रतिक्षिप्तोऽसि Bo, * नबोत्सवः corr to तत्रोत्सवः ने-E, w, Se, I, Cu (corn fr बाषिप्तोसि) वात्सवः Md, Mt, Mg नेत्रोत्सव: cett प्रतिक्षिप्तासि Ma प्रक्षिप्तोऽसि Mg आ5 श्रीरामान for श्रीमान Bo only. क्षिप्तोऽसि र प्रतिक्षिप्तोऽस्मि Mt • Foluo 19 begins with न्तव्यः परिभूत- 1B कि add Md, Mt, Mg only वान् Cu 16 zagreto Mg ugfeo Cu, E, K, B. रूपेण add Mt only भृकुटि I, W, Se, Md भृकुरि• I जाम. om E only. "क्षरे add I, only अये for अरे Bo only 18 किञ्जल for किल I only. 10 °मुत चातो I, K, Se, Md मुत 19 °ग्रहः सुन्दरः Mt °ग्रहसुन्दरः Mg जातो corr. to मुत चस्तो cu मुत चस्तो ग्रह cetta w मृत भ्रान्तो Bo, B, I मुद्धान्तो Mt | 20 इति पूर्व• Mt इत्यापूर्वः इत्यपूर्व 11 oferi foz oferet Bo only. I cett.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy